Sanskrit tools

Sanskrit declension


Declension of सर्ववल्लभ sarvavallabha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववल्लभम् sarvavallabham
सर्ववल्लभे sarvavallabhe
सर्ववल्लभानि sarvavallabhāni
Vocative सर्ववल्लभ sarvavallabha
सर्ववल्लभे sarvavallabhe
सर्ववल्लभानि sarvavallabhāni
Accusative सर्ववल्लभम् sarvavallabham
सर्ववल्लभे sarvavallabhe
सर्ववल्लभानि sarvavallabhāni
Instrumental सर्ववल्लभेन sarvavallabhena
सर्ववल्लभाभ्याम् sarvavallabhābhyām
सर्ववल्लभैः sarvavallabhaiḥ
Dative सर्ववल्लभाय sarvavallabhāya
सर्ववल्लभाभ्याम् sarvavallabhābhyām
सर्ववल्लभेभ्यः sarvavallabhebhyaḥ
Ablative सर्ववल्लभात् sarvavallabhāt
सर्ववल्लभाभ्याम् sarvavallabhābhyām
सर्ववल्लभेभ्यः sarvavallabhebhyaḥ
Genitive सर्ववल्लभस्य sarvavallabhasya
सर्ववल्लभयोः sarvavallabhayoḥ
सर्ववल्लभानाम् sarvavallabhānām
Locative सर्ववल्लभे sarvavallabhe
सर्ववल्लभयोः sarvavallabhayoḥ
सर्ववल्लभेषु sarvavallabheṣu