| Singular | Dual | Plural |
Nominativo |
सर्ववल्लभम्
sarvavallabham
|
सर्ववल्लभे
sarvavallabhe
|
सर्ववल्लभानि
sarvavallabhāni
|
Vocativo |
सर्ववल्लभ
sarvavallabha
|
सर्ववल्लभे
sarvavallabhe
|
सर्ववल्लभानि
sarvavallabhāni
|
Acusativo |
सर्ववल्लभम्
sarvavallabham
|
सर्ववल्लभे
sarvavallabhe
|
सर्ववल्लभानि
sarvavallabhāni
|
Instrumental |
सर्ववल्लभेन
sarvavallabhena
|
सर्ववल्लभाभ्याम्
sarvavallabhābhyām
|
सर्ववल्लभैः
sarvavallabhaiḥ
|
Dativo |
सर्ववल्लभाय
sarvavallabhāya
|
सर्ववल्लभाभ्याम्
sarvavallabhābhyām
|
सर्ववल्लभेभ्यः
sarvavallabhebhyaḥ
|
Ablativo |
सर्ववल्लभात्
sarvavallabhāt
|
सर्ववल्लभाभ्याम्
sarvavallabhābhyām
|
सर्ववल्लभेभ्यः
sarvavallabhebhyaḥ
|
Genitivo |
सर्ववल्लभस्य
sarvavallabhasya
|
सर्ववल्लभयोः
sarvavallabhayoḥ
|
सर्ववल्लभानाम्
sarvavallabhānām
|
Locativo |
सर्ववल्लभे
sarvavallabhe
|
सर्ववल्लभयोः
sarvavallabhayoḥ
|
सर्ववल्लभेषु
sarvavallabheṣu
|