Sanskrit tools

Sanskrit declension


Declension of सर्ववल्लभा sarvavallabhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववल्लभा sarvavallabhā
सर्ववल्लभे sarvavallabhe
सर्ववल्लभाः sarvavallabhāḥ
Vocative सर्ववल्लभे sarvavallabhe
सर्ववल्लभे sarvavallabhe
सर्ववल्लभाः sarvavallabhāḥ
Accusative सर्ववल्लभाम् sarvavallabhām
सर्ववल्लभे sarvavallabhe
सर्ववल्लभाः sarvavallabhāḥ
Instrumental सर्ववल्लभया sarvavallabhayā
सर्ववल्लभाभ्याम् sarvavallabhābhyām
सर्ववल्लभाभिः sarvavallabhābhiḥ
Dative सर्ववल्लभायै sarvavallabhāyai
सर्ववल्लभाभ्याम् sarvavallabhābhyām
सर्ववल्लभाभ्यः sarvavallabhābhyaḥ
Ablative सर्ववल्लभायाः sarvavallabhāyāḥ
सर्ववल्लभाभ्याम् sarvavallabhābhyām
सर्ववल्लभाभ्यः sarvavallabhābhyaḥ
Genitive सर्ववल्लभायाः sarvavallabhāyāḥ
सर्ववल्लभयोः sarvavallabhayoḥ
सर्ववल्लभानाम् sarvavallabhānām
Locative सर्ववल्लभायाम् sarvavallabhāyām
सर्ववल्लभयोः sarvavallabhayoḥ
सर्ववल्लभासु sarvavallabhāsu