| Singular | Dual | Plural |
Nominativo |
सर्ववल्लभा
sarvavallabhā
|
सर्ववल्लभे
sarvavallabhe
|
सर्ववल्लभाः
sarvavallabhāḥ
|
Vocativo |
सर्ववल्लभे
sarvavallabhe
|
सर्ववल्लभे
sarvavallabhe
|
सर्ववल्लभाः
sarvavallabhāḥ
|
Acusativo |
सर्ववल्लभाम्
sarvavallabhām
|
सर्ववल्लभे
sarvavallabhe
|
सर्ववल्लभाः
sarvavallabhāḥ
|
Instrumental |
सर्ववल्लभया
sarvavallabhayā
|
सर्ववल्लभाभ्याम्
sarvavallabhābhyām
|
सर्ववल्लभाभिः
sarvavallabhābhiḥ
|
Dativo |
सर्ववल्लभायै
sarvavallabhāyai
|
सर्ववल्लभाभ्याम्
sarvavallabhābhyām
|
सर्ववल्लभाभ्यः
sarvavallabhābhyaḥ
|
Ablativo |
सर्ववल्लभायाः
sarvavallabhāyāḥ
|
सर्ववल्लभाभ्याम्
sarvavallabhābhyām
|
सर्ववल्लभाभ्यः
sarvavallabhābhyaḥ
|
Genitivo |
सर्ववल्लभायाः
sarvavallabhāyāḥ
|
सर्ववल्लभयोः
sarvavallabhayoḥ
|
सर्ववल्लभानाम्
sarvavallabhānām
|
Locativo |
सर्ववल्लभायाम्
sarvavallabhāyām
|
सर्ववल्लभयोः
sarvavallabhayoḥ
|
सर्ववल्लभासु
sarvavallabhāsu
|