Sanskrit tools

Sanskrit declension


Declension of सर्ववागीश्वरेश्वर sarvavāgīśvareśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववागीश्वरेश्वरः sarvavāgīśvareśvaraḥ
सर्ववागीश्वरेश्वरौ sarvavāgīśvareśvarau
सर्ववागीश्वरेश्वराः sarvavāgīśvareśvarāḥ
Vocative सर्ववागीश्वरेश्वर sarvavāgīśvareśvara
सर्ववागीश्वरेश्वरौ sarvavāgīśvareśvarau
सर्ववागीश्वरेश्वराः sarvavāgīśvareśvarāḥ
Accusative सर्ववागीश्वरेश्वरम् sarvavāgīśvareśvaram
सर्ववागीश्वरेश्वरौ sarvavāgīśvareśvarau
सर्ववागीश्वरेश्वरान् sarvavāgīśvareśvarān
Instrumental सर्ववागीश्वरेश्वरेण sarvavāgīśvareśvareṇa
सर्ववागीश्वरेश्वराभ्याम् sarvavāgīśvareśvarābhyām
सर्ववागीश्वरेश्वरैः sarvavāgīśvareśvaraiḥ
Dative सर्ववागीश्वरेश्वराय sarvavāgīśvareśvarāya
सर्ववागीश्वरेश्वराभ्याम् sarvavāgīśvareśvarābhyām
सर्ववागीश्वरेश्वरेभ्यः sarvavāgīśvareśvarebhyaḥ
Ablative सर्ववागीश्वरेश्वरात् sarvavāgīśvareśvarāt
सर्ववागीश्वरेश्वराभ्याम् sarvavāgīśvareśvarābhyām
सर्ववागीश्वरेश्वरेभ्यः sarvavāgīśvareśvarebhyaḥ
Genitive सर्ववागीश्वरेश्वरस्य sarvavāgīśvareśvarasya
सर्ववागीश्वरेश्वरयोः sarvavāgīśvareśvarayoḥ
सर्ववागीश्वरेश्वराणाम् sarvavāgīśvareśvarāṇām
Locative सर्ववागीश्वरेश्वरे sarvavāgīśvareśvare
सर्ववागीश्वरेश्वरयोः sarvavāgīśvareśvarayoḥ
सर्ववागीश्वरेश्वरेषु sarvavāgīśvareśvareṣu