| Singular | Dual | Plural |
Nominativo |
सर्ववागीश्वरेश्वरः
sarvavāgīśvareśvaraḥ
|
सर्ववागीश्वरेश्वरौ
sarvavāgīśvareśvarau
|
सर्ववागीश्वरेश्वराः
sarvavāgīśvareśvarāḥ
|
Vocativo |
सर्ववागीश्वरेश्वर
sarvavāgīśvareśvara
|
सर्ववागीश्वरेश्वरौ
sarvavāgīśvareśvarau
|
सर्ववागीश्वरेश्वराः
sarvavāgīśvareśvarāḥ
|
Acusativo |
सर्ववागीश्वरेश्वरम्
sarvavāgīśvareśvaram
|
सर्ववागीश्वरेश्वरौ
sarvavāgīśvareśvarau
|
सर्ववागीश्वरेश्वरान्
sarvavāgīśvareśvarān
|
Instrumental |
सर्ववागीश्वरेश्वरेण
sarvavāgīśvareśvareṇa
|
सर्ववागीश्वरेश्वराभ्याम्
sarvavāgīśvareśvarābhyām
|
सर्ववागीश्वरेश्वरैः
sarvavāgīśvareśvaraiḥ
|
Dativo |
सर्ववागीश्वरेश्वराय
sarvavāgīśvareśvarāya
|
सर्ववागीश्वरेश्वराभ्याम्
sarvavāgīśvareśvarābhyām
|
सर्ववागीश्वरेश्वरेभ्यः
sarvavāgīśvareśvarebhyaḥ
|
Ablativo |
सर्ववागीश्वरेश्वरात्
sarvavāgīśvareśvarāt
|
सर्ववागीश्वरेश्वराभ्याम्
sarvavāgīśvareśvarābhyām
|
सर्ववागीश्वरेश्वरेभ्यः
sarvavāgīśvareśvarebhyaḥ
|
Genitivo |
सर्ववागीश्वरेश्वरस्य
sarvavāgīśvareśvarasya
|
सर्ववागीश्वरेश्वरयोः
sarvavāgīśvareśvarayoḥ
|
सर्ववागीश्वरेश्वराणाम्
sarvavāgīśvareśvarāṇām
|
Locativo |
सर्ववागीश्वरेश्वरे
sarvavāgīśvareśvare
|
सर्ववागीश्वरेश्वरयोः
sarvavāgīśvareśvarayoḥ
|
सर्ववागीश्वरेश्वरेषु
sarvavāgīśvareśvareṣu
|