Sanskrit tools

Sanskrit declension


Declension of सर्ववाङ्मय sarvavāṅmaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववाङ्मयः sarvavāṅmayaḥ
सर्ववाङ्मयौ sarvavāṅmayau
सर्ववाङ्मयाः sarvavāṅmayāḥ
Vocative सर्ववाङ्मय sarvavāṅmaya
सर्ववाङ्मयौ sarvavāṅmayau
सर्ववाङ्मयाः sarvavāṅmayāḥ
Accusative सर्ववाङ्मयम् sarvavāṅmayam
सर्ववाङ्मयौ sarvavāṅmayau
सर्ववाङ्मयान् sarvavāṅmayān
Instrumental सर्ववाङ्मयेण sarvavāṅmayeṇa
सर्ववाङ्मयाभ्याम् sarvavāṅmayābhyām
सर्ववाङ्मयैः sarvavāṅmayaiḥ
Dative सर्ववाङ्मयाय sarvavāṅmayāya
सर्ववाङ्मयाभ्याम् sarvavāṅmayābhyām
सर्ववाङ्मयेभ्यः sarvavāṅmayebhyaḥ
Ablative सर्ववाङ्मयात् sarvavāṅmayāt
सर्ववाङ्मयाभ्याम् sarvavāṅmayābhyām
सर्ववाङ्मयेभ्यः sarvavāṅmayebhyaḥ
Genitive सर्ववाङ्मयस्य sarvavāṅmayasya
सर्ववाङ्मययोः sarvavāṅmayayoḥ
सर्ववाङ्मयाणाम् sarvavāṅmayāṇām
Locative सर्ववाङ्मये sarvavāṅmaye
सर्ववाङ्मययोः sarvavāṅmayayoḥ
सर्ववाङ्मयेषु sarvavāṅmayeṣu