Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्ववाङ्मय sarvavāṅmaya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववाङ्मयः sarvavāṅmayaḥ
सर्ववाङ्मयौ sarvavāṅmayau
सर्ववाङ्मयाः sarvavāṅmayāḥ
Vocativo सर्ववाङ्मय sarvavāṅmaya
सर्ववाङ्मयौ sarvavāṅmayau
सर्ववाङ्मयाः sarvavāṅmayāḥ
Acusativo सर्ववाङ्मयम् sarvavāṅmayam
सर्ववाङ्मयौ sarvavāṅmayau
सर्ववाङ्मयान् sarvavāṅmayān
Instrumental सर्ववाङ्मयेण sarvavāṅmayeṇa
सर्ववाङ्मयाभ्याम् sarvavāṅmayābhyām
सर्ववाङ्मयैः sarvavāṅmayaiḥ
Dativo सर्ववाङ्मयाय sarvavāṅmayāya
सर्ववाङ्मयाभ्याम् sarvavāṅmayābhyām
सर्ववाङ्मयेभ्यः sarvavāṅmayebhyaḥ
Ablativo सर्ववाङ्मयात् sarvavāṅmayāt
सर्ववाङ्मयाभ्याम् sarvavāṅmayābhyām
सर्ववाङ्मयेभ्यः sarvavāṅmayebhyaḥ
Genitivo सर्ववाङ्मयस्य sarvavāṅmayasya
सर्ववाङ्मययोः sarvavāṅmayayoḥ
सर्ववाङ्मयाणाम् sarvavāṅmayāṇām
Locativo सर्ववाङ्मये sarvavāṅmaye
सर्ववाङ्मययोः sarvavāṅmayayoḥ
सर्ववाङ्मयेषु sarvavāṅmayeṣu