Sanskrit tools

Sanskrit declension


Declension of सर्ववाङ्मयी sarvavāṅmayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्ववाङ्मयी sarvavāṅmayī
सर्ववाङ्मय्यौ sarvavāṅmayyau
सर्ववाङ्मय्यः sarvavāṅmayyaḥ
Vocative सर्ववाङ्मयि sarvavāṅmayi
सर्ववाङ्मय्यौ sarvavāṅmayyau
सर्ववाङ्मय्यः sarvavāṅmayyaḥ
Accusative सर्ववाङ्मयीम् sarvavāṅmayīm
सर्ववाङ्मय्यौ sarvavāṅmayyau
सर्ववाङ्मयीः sarvavāṅmayīḥ
Instrumental सर्ववाङ्मय्या sarvavāṅmayyā
सर्ववाङ्मयीभ्याम् sarvavāṅmayībhyām
सर्ववाङ्मयीभिः sarvavāṅmayībhiḥ
Dative सर्ववाङ्मय्यै sarvavāṅmayyai
सर्ववाङ्मयीभ्याम् sarvavāṅmayībhyām
सर्ववाङ्मयीभ्यः sarvavāṅmayībhyaḥ
Ablative सर्ववाङ्मय्याः sarvavāṅmayyāḥ
सर्ववाङ्मयीभ्याम् sarvavāṅmayībhyām
सर्ववाङ्मयीभ्यः sarvavāṅmayībhyaḥ
Genitive सर्ववाङ्मय्याः sarvavāṅmayyāḥ
सर्ववाङ्मय्योः sarvavāṅmayyoḥ
सर्ववाङ्मयीणाम् sarvavāṅmayīṇām
Locative सर्ववाङ्मय्याम् sarvavāṅmayyām
सर्ववाङ्मय्योः sarvavāṅmayyoḥ
सर्ववाङ्मयीषु sarvavāṅmayīṣu