| Singular | Dual | Plural |
Nominative |
सर्ववाङ्मयी
sarvavāṅmayī
|
सर्ववाङ्मय्यौ
sarvavāṅmayyau
|
सर्ववाङ्मय्यः
sarvavāṅmayyaḥ
|
Vocative |
सर्ववाङ्मयि
sarvavāṅmayi
|
सर्ववाङ्मय्यौ
sarvavāṅmayyau
|
सर्ववाङ्मय्यः
sarvavāṅmayyaḥ
|
Accusative |
सर्ववाङ्मयीम्
sarvavāṅmayīm
|
सर्ववाङ्मय्यौ
sarvavāṅmayyau
|
सर्ववाङ्मयीः
sarvavāṅmayīḥ
|
Instrumental |
सर्ववाङ्मय्या
sarvavāṅmayyā
|
सर्ववाङ्मयीभ्याम्
sarvavāṅmayībhyām
|
सर्ववाङ्मयीभिः
sarvavāṅmayībhiḥ
|
Dative |
सर्ववाङ्मय्यै
sarvavāṅmayyai
|
सर्ववाङ्मयीभ्याम्
sarvavāṅmayībhyām
|
सर्ववाङ्मयीभ्यः
sarvavāṅmayībhyaḥ
|
Ablative |
सर्ववाङ्मय्याः
sarvavāṅmayyāḥ
|
सर्ववाङ्मयीभ्याम्
sarvavāṅmayībhyām
|
सर्ववाङ्मयीभ्यः
sarvavāṅmayībhyaḥ
|
Genitive |
सर्ववाङ्मय्याः
sarvavāṅmayyāḥ
|
सर्ववाङ्मय्योः
sarvavāṅmayyoḥ
|
सर्ववाङ्मयीणाम्
sarvavāṅmayīṇām
|
Locative |
सर्ववाङ्मय्याम्
sarvavāṅmayyām
|
सर्ववाङ्मय्योः
sarvavāṅmayyoḥ
|
सर्ववाङ्मयीषु
sarvavāṅmayīṣu
|