| Singular | Dual | Plural |
Nominative |
सर्ववातसहा
sarvavātasahā
|
सर्ववातसहे
sarvavātasahe
|
सर्ववातसहाः
sarvavātasahāḥ
|
Vocative |
सर्ववातसहे
sarvavātasahe
|
सर्ववातसहे
sarvavātasahe
|
सर्ववातसहाः
sarvavātasahāḥ
|
Accusative |
सर्ववातसहाम्
sarvavātasahām
|
सर्ववातसहे
sarvavātasahe
|
सर्ववातसहाः
sarvavātasahāḥ
|
Instrumental |
सर्ववातसहया
sarvavātasahayā
|
सर्ववातसहाभ्याम्
sarvavātasahābhyām
|
सर्ववातसहाभिः
sarvavātasahābhiḥ
|
Dative |
सर्ववातसहायै
sarvavātasahāyai
|
सर्ववातसहाभ्याम्
sarvavātasahābhyām
|
सर्ववातसहाभ्यः
sarvavātasahābhyaḥ
|
Ablative |
सर्ववातसहायाः
sarvavātasahāyāḥ
|
सर्ववातसहाभ्याम्
sarvavātasahābhyām
|
सर्ववातसहाभ्यः
sarvavātasahābhyaḥ
|
Genitive |
सर्ववातसहायाः
sarvavātasahāyāḥ
|
सर्ववातसहयोः
sarvavātasahayoḥ
|
सर्ववातसहानाम्
sarvavātasahānām
|
Locative |
सर्ववातसहायाम्
sarvavātasahāyām
|
सर्ववातसहयोः
sarvavātasahayoḥ
|
सर्ववातसहासु
sarvavātasahāsu
|