Sanskrit tools

Sanskrit declension


Declension of सर्ववातसहा sarvavātasahā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववातसहा sarvavātasahā
सर्ववातसहे sarvavātasahe
सर्ववातसहाः sarvavātasahāḥ
Vocative सर्ववातसहे sarvavātasahe
सर्ववातसहे sarvavātasahe
सर्ववातसहाः sarvavātasahāḥ
Accusative सर्ववातसहाम् sarvavātasahām
सर्ववातसहे sarvavātasahe
सर्ववातसहाः sarvavātasahāḥ
Instrumental सर्ववातसहया sarvavātasahayā
सर्ववातसहाभ्याम् sarvavātasahābhyām
सर्ववातसहाभिः sarvavātasahābhiḥ
Dative सर्ववातसहायै sarvavātasahāyai
सर्ववातसहाभ्याम् sarvavātasahābhyām
सर्ववातसहाभ्यः sarvavātasahābhyaḥ
Ablative सर्ववातसहायाः sarvavātasahāyāḥ
सर्ववातसहाभ्याम् sarvavātasahābhyām
सर्ववातसहाभ्यः sarvavātasahābhyaḥ
Genitive सर्ववातसहायाः sarvavātasahāyāḥ
सर्ववातसहयोः sarvavātasahayoḥ
सर्ववातसहानाम् sarvavātasahānām
Locative सर्ववातसहायाम् sarvavātasahāyām
सर्ववातसहयोः sarvavātasahayoḥ
सर्ववातसहासु sarvavātasahāsu