Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्ववातसहा sarvavātasahā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववातसहा sarvavātasahā
सर्ववातसहे sarvavātasahe
सर्ववातसहाः sarvavātasahāḥ
Vocativo सर्ववातसहे sarvavātasahe
सर्ववातसहे sarvavātasahe
सर्ववातसहाः sarvavātasahāḥ
Acusativo सर्ववातसहाम् sarvavātasahām
सर्ववातसहे sarvavātasahe
सर्ववातसहाः sarvavātasahāḥ
Instrumental सर्ववातसहया sarvavātasahayā
सर्ववातसहाभ्याम् sarvavātasahābhyām
सर्ववातसहाभिः sarvavātasahābhiḥ
Dativo सर्ववातसहायै sarvavātasahāyai
सर्ववातसहाभ्याम् sarvavātasahābhyām
सर्ववातसहाभ्यः sarvavātasahābhyaḥ
Ablativo सर्ववातसहायाः sarvavātasahāyāḥ
सर्ववातसहाभ्याम् sarvavātasahābhyām
सर्ववातसहाभ्यः sarvavātasahābhyaḥ
Genitivo सर्ववातसहायाः sarvavātasahāyāḥ
सर्ववातसहयोः sarvavātasahayoḥ
सर्ववातसहानाम् sarvavātasahānām
Locativo सर्ववातसहायाम् sarvavātasahāyām
सर्ववातसहयोः sarvavātasahayoḥ
सर्ववातसहासु sarvavātasahāsu