Sanskrit tools

Sanskrit declension


Declension of सर्ववादिन् sarvavādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्ववादी sarvavādī
सर्ववादिनौ sarvavādinau
सर्ववादिनः sarvavādinaḥ
Vocative सर्ववादिन् sarvavādin
सर्ववादिनौ sarvavādinau
सर्ववादिनः sarvavādinaḥ
Accusative सर्ववादिनम् sarvavādinam
सर्ववादिनौ sarvavādinau
सर्ववादिनः sarvavādinaḥ
Instrumental सर्ववादिना sarvavādinā
सर्ववादिभ्याम् sarvavādibhyām
सर्ववादिभिः sarvavādibhiḥ
Dative सर्ववादिने sarvavādine
सर्ववादिभ्याम् sarvavādibhyām
सर्ववादिभ्यः sarvavādibhyaḥ
Ablative सर्ववादिनः sarvavādinaḥ
सर्ववादिभ्याम् sarvavādibhyām
सर्ववादिभ्यः sarvavādibhyaḥ
Genitive सर्ववादिनः sarvavādinaḥ
सर्ववादिनोः sarvavādinoḥ
सर्ववादिनाम् sarvavādinām
Locative सर्ववादिनि sarvavādini
सर्ववादिनोः sarvavādinoḥ
सर्ववादिषु sarvavādiṣu