| Singular | Dual | Plural |
Nominative |
सर्ववादी
sarvavādī
|
सर्ववादिनौ
sarvavādinau
|
सर्ववादिनः
sarvavādinaḥ
|
Vocative |
सर्ववादिन्
sarvavādin
|
सर्ववादिनौ
sarvavādinau
|
सर्ववादिनः
sarvavādinaḥ
|
Accusative |
सर्ववादिनम्
sarvavādinam
|
सर्ववादिनौ
sarvavādinau
|
सर्ववादिनः
sarvavādinaḥ
|
Instrumental |
सर्ववादिना
sarvavādinā
|
सर्ववादिभ्याम्
sarvavādibhyām
|
सर्ववादिभिः
sarvavādibhiḥ
|
Dative |
सर्ववादिने
sarvavādine
|
सर्ववादिभ्याम्
sarvavādibhyām
|
सर्ववादिभ्यः
sarvavādibhyaḥ
|
Ablative |
सर्ववादिनः
sarvavādinaḥ
|
सर्ववादिभ्याम्
sarvavādibhyām
|
सर्ववादिभ्यः
sarvavādibhyaḥ
|
Genitive |
सर्ववादिनः
sarvavādinaḥ
|
सर्ववादिनोः
sarvavādinoḥ
|
सर्ववादिनाम्
sarvavādinām
|
Locative |
सर्ववादिनि
sarvavādini
|
सर्ववादिनोः
sarvavādinoḥ
|
सर्ववादिषु
sarvavādiṣu
|