| Singular | Dual | Plural |
Nominativo |
सर्ववादी
sarvavādī
|
सर्ववादिनौ
sarvavādinau
|
सर्ववादिनः
sarvavādinaḥ
|
Vocativo |
सर्ववादिन्
sarvavādin
|
सर्ववादिनौ
sarvavādinau
|
सर्ववादिनः
sarvavādinaḥ
|
Acusativo |
सर्ववादिनम्
sarvavādinam
|
सर्ववादिनौ
sarvavādinau
|
सर्ववादिनः
sarvavādinaḥ
|
Instrumental |
सर्ववादिना
sarvavādinā
|
सर्ववादिभ्याम्
sarvavādibhyām
|
सर्ववादिभिः
sarvavādibhiḥ
|
Dativo |
सर्ववादिने
sarvavādine
|
सर्ववादिभ्याम्
sarvavādibhyām
|
सर्ववादिभ्यः
sarvavādibhyaḥ
|
Ablativo |
सर्ववादिनः
sarvavādinaḥ
|
सर्ववादिभ्याम्
sarvavādibhyām
|
सर्ववादिभ्यः
sarvavādibhyaḥ
|
Genitivo |
सर्ववादिनः
sarvavādinaḥ
|
सर्ववादिनोः
sarvavādinoḥ
|
सर्ववादिनाम्
sarvavādinām
|
Locativo |
सर्ववादिनि
sarvavādini
|
सर्ववादिनोः
sarvavādinoḥ
|
सर्ववादिषु
sarvavādiṣu
|