Sanskrit tools

Sanskrit declension


Declension of सर्ववादिसम्मता sarvavādisammatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववादिसम्मता sarvavādisammatā
सर्ववादिसम्मते sarvavādisammate
सर्ववादिसम्मताः sarvavādisammatāḥ
Vocative सर्ववादिसम्मते sarvavādisammate
सर्ववादिसम्मते sarvavādisammate
सर्ववादिसम्मताः sarvavādisammatāḥ
Accusative सर्ववादिसम्मताम् sarvavādisammatām
सर्ववादिसम्मते sarvavādisammate
सर्ववादिसम्मताः sarvavādisammatāḥ
Instrumental सर्ववादिसम्मतया sarvavādisammatayā
सर्ववादिसम्मताभ्याम् sarvavādisammatābhyām
सर्ववादिसम्मताभिः sarvavādisammatābhiḥ
Dative सर्ववादिसम्मतायै sarvavādisammatāyai
सर्ववादिसम्मताभ्याम् sarvavādisammatābhyām
सर्ववादिसम्मताभ्यः sarvavādisammatābhyaḥ
Ablative सर्ववादिसम्मतायाः sarvavādisammatāyāḥ
सर्ववादिसम्मताभ्याम् sarvavādisammatābhyām
सर्ववादिसम्मताभ्यः sarvavādisammatābhyaḥ
Genitive सर्ववादिसम्मतायाः sarvavādisammatāyāḥ
सर्ववादिसम्मतयोः sarvavādisammatayoḥ
सर्ववादिसम्मतानाम् sarvavādisammatānām
Locative सर्ववादिसम्मतायाम् sarvavādisammatāyām
सर्ववादिसम्मतयोः sarvavādisammatayoḥ
सर्ववादिसम्मतासु sarvavādisammatāsu