| Singular | Dual | Plural |
Nominativo |
सर्ववादिसम्मता
sarvavādisammatā
|
सर्ववादिसम्मते
sarvavādisammate
|
सर्ववादिसम्मताः
sarvavādisammatāḥ
|
Vocativo |
सर्ववादिसम्मते
sarvavādisammate
|
सर्ववादिसम्मते
sarvavādisammate
|
सर्ववादिसम्मताः
sarvavādisammatāḥ
|
Acusativo |
सर्ववादिसम्मताम्
sarvavādisammatām
|
सर्ववादिसम्मते
sarvavādisammate
|
सर्ववादिसम्मताः
sarvavādisammatāḥ
|
Instrumental |
सर्ववादिसम्मतया
sarvavādisammatayā
|
सर्ववादिसम्मताभ्याम्
sarvavādisammatābhyām
|
सर्ववादिसम्मताभिः
sarvavādisammatābhiḥ
|
Dativo |
सर्ववादिसम्मतायै
sarvavādisammatāyai
|
सर्ववादिसम्मताभ्याम्
sarvavādisammatābhyām
|
सर्ववादिसम्मताभ्यः
sarvavādisammatābhyaḥ
|
Ablativo |
सर्ववादिसम्मतायाः
sarvavādisammatāyāḥ
|
सर्ववादिसम्मताभ्याम्
sarvavādisammatābhyām
|
सर्ववादिसम्मताभ्यः
sarvavādisammatābhyaḥ
|
Genitivo |
सर्ववादिसम्मतायाः
sarvavādisammatāyāḥ
|
सर्ववादिसम्मतयोः
sarvavādisammatayoḥ
|
सर्ववादिसम्मतानाम्
sarvavādisammatānām
|
Locativo |
सर्ववादिसम्मतायाम्
sarvavādisammatāyām
|
सर्ववादिसम्मतयोः
sarvavādisammatayoḥ
|
सर्ववादिसम्मतासु
sarvavādisammatāsu
|