Singular | Dual | Plural | |
Nominative |
सर्ववार्षिकपर्व
sarvavārṣikaparva |
सर्ववार्षिकपर्वणी
sarvavārṣikaparvaṇī |
सर्ववार्षिकपर्वाणि
sarvavārṣikaparvāṇi |
Vocative |
सर्ववार्षिकपर्व
sarvavārṣikaparva सर्ववार्षिकपर्वन् sarvavārṣikaparvan |
सर्ववार्षिकपर्वणी
sarvavārṣikaparvaṇī |
सर्ववार्षिकपर्वाणि
sarvavārṣikaparvāṇi |
Accusative |
सर्ववार्षिकपर्व
sarvavārṣikaparva |
सर्ववार्षिकपर्वणी
sarvavārṣikaparvaṇī |
सर्ववार्षिकपर्वाणि
sarvavārṣikaparvāṇi |
Instrumental |
सर्ववार्षिकपर्वणा
sarvavārṣikaparvaṇā |
सर्ववार्षिकपर्वभ्याम्
sarvavārṣikaparvabhyām |
सर्ववार्षिकपर्वभिः
sarvavārṣikaparvabhiḥ |
Dative |
सर्ववार्षिकपर्वणे
sarvavārṣikaparvaṇe |
सर्ववार्षिकपर्वभ्याम्
sarvavārṣikaparvabhyām |
सर्ववार्षिकपर्वभ्यः
sarvavārṣikaparvabhyaḥ |
Ablative |
सर्ववार्षिकपर्वणः
sarvavārṣikaparvaṇaḥ |
सर्ववार्षिकपर्वभ्याम्
sarvavārṣikaparvabhyām |
सर्ववार्षिकपर्वभ्यः
sarvavārṣikaparvabhyaḥ |
Genitive |
सर्ववार्षिकपर्वणः
sarvavārṣikaparvaṇaḥ |
सर्ववार्षिकपर्वणोः
sarvavārṣikaparvaṇoḥ |
सर्ववार्षिकपर्वणाम्
sarvavārṣikaparvaṇām |
Locative |
सर्ववार्षिकपर्वणि
sarvavārṣikaparvaṇi सर्ववार्षिकपरनि sarvavārṣikaparani |
सर्ववार्षिकपर्वणोः
sarvavārṣikaparvaṇoḥ |
सर्ववार्षिकपर्वसु
sarvavārṣikaparvasu |