Sanskrit tools

Sanskrit declension


Declension of सर्ववार्षिकपर्वन् sarvavārṣikaparvan, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative सर्ववार्षिकपर्व sarvavārṣikaparva
सर्ववार्षिकपर्वणी sarvavārṣikaparvaṇī
सर्ववार्षिकपर्वाणि sarvavārṣikaparvāṇi
Vocative सर्ववार्षिकपर्व sarvavārṣikaparva
सर्ववार्षिकपर्वन् sarvavārṣikaparvan
सर्ववार्षिकपर्वणी sarvavārṣikaparvaṇī
सर्ववार्षिकपर्वाणि sarvavārṣikaparvāṇi
Accusative सर्ववार्षिकपर्व sarvavārṣikaparva
सर्ववार्षिकपर्वणी sarvavārṣikaparvaṇī
सर्ववार्षिकपर्वाणि sarvavārṣikaparvāṇi
Instrumental सर्ववार्षिकपर्वणा sarvavārṣikaparvaṇā
सर्ववार्षिकपर्वभ्याम् sarvavārṣikaparvabhyām
सर्ववार्षिकपर्वभिः sarvavārṣikaparvabhiḥ
Dative सर्ववार्षिकपर्वणे sarvavārṣikaparvaṇe
सर्ववार्षिकपर्वभ्याम् sarvavārṣikaparvabhyām
सर्ववार्षिकपर्वभ्यः sarvavārṣikaparvabhyaḥ
Ablative सर्ववार्षिकपर्वणः sarvavārṣikaparvaṇaḥ
सर्ववार्षिकपर्वभ्याम् sarvavārṣikaparvabhyām
सर्ववार्षिकपर्वभ्यः sarvavārṣikaparvabhyaḥ
Genitive सर्ववार्षिकपर्वणः sarvavārṣikaparvaṇaḥ
सर्ववार्षिकपर्वणोः sarvavārṣikaparvaṇoḥ
सर्ववार्षिकपर्वणाम् sarvavārṣikaparvaṇām
Locative सर्ववार्षिकपर्वणि sarvavārṣikaparvaṇi
सर्ववार्षिकपरनि sarvavārṣikaparani
सर्ववार्षिकपर्वणोः sarvavārṣikaparvaṇoḥ
सर्ववार्षिकपर्वसु sarvavārṣikaparvasu