Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्ववार्षिकपर्वन् sarvavārṣikaparvan, n.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo सर्ववार्षिकपर्व sarvavārṣikaparva
सर्ववार्षिकपर्वणी sarvavārṣikaparvaṇī
सर्ववार्षिकपर्वाणि sarvavārṣikaparvāṇi
Vocativo सर्ववार्षिकपर्व sarvavārṣikaparva
सर्ववार्षिकपर्वन् sarvavārṣikaparvan
सर्ववार्षिकपर्वणी sarvavārṣikaparvaṇī
सर्ववार्षिकपर्वाणि sarvavārṣikaparvāṇi
Acusativo सर्ववार्षिकपर्व sarvavārṣikaparva
सर्ववार्षिकपर्वणी sarvavārṣikaparvaṇī
सर्ववार्षिकपर्वाणि sarvavārṣikaparvāṇi
Instrumental सर्ववार्षिकपर्वणा sarvavārṣikaparvaṇā
सर्ववार्षिकपर्वभ्याम् sarvavārṣikaparvabhyām
सर्ववार्षिकपर्वभिः sarvavārṣikaparvabhiḥ
Dativo सर्ववार्षिकपर्वणे sarvavārṣikaparvaṇe
सर्ववार्षिकपर्वभ्याम् sarvavārṣikaparvabhyām
सर्ववार्षिकपर्वभ्यः sarvavārṣikaparvabhyaḥ
Ablativo सर्ववार्षिकपर्वणः sarvavārṣikaparvaṇaḥ
सर्ववार्षिकपर्वभ्याम् sarvavārṣikaparvabhyām
सर्ववार्षिकपर्वभ्यः sarvavārṣikaparvabhyaḥ
Genitivo सर्ववार्षिकपर्वणः sarvavārṣikaparvaṇaḥ
सर्ववार्षिकपर्वणोः sarvavārṣikaparvaṇoḥ
सर्ववार्षिकपर्वणाम् sarvavārṣikaparvaṇām
Locativo सर्ववार्षिकपर्वणि sarvavārṣikaparvaṇi
सर्ववार्षिकपरनि sarvavārṣikaparani
सर्ववार्षिकपर्वणोः sarvavārṣikaparvaṇoḥ
सर्ववार्षिकपर्वसु sarvavārṣikaparvasu