| Singular | Dual | Plural |
Nominative |
सर्ववासका
sarvavāsakā
|
सर्ववासके
sarvavāsake
|
सर्ववासकाः
sarvavāsakāḥ
|
Vocative |
सर्ववासके
sarvavāsake
|
सर्ववासके
sarvavāsake
|
सर्ववासकाः
sarvavāsakāḥ
|
Accusative |
सर्ववासकाम्
sarvavāsakām
|
सर्ववासके
sarvavāsake
|
सर्ववासकाः
sarvavāsakāḥ
|
Instrumental |
सर्ववासकया
sarvavāsakayā
|
सर्ववासकाभ्याम्
sarvavāsakābhyām
|
सर्ववासकाभिः
sarvavāsakābhiḥ
|
Dative |
सर्ववासकायै
sarvavāsakāyai
|
सर्ववासकाभ्याम्
sarvavāsakābhyām
|
सर्ववासकाभ्यः
sarvavāsakābhyaḥ
|
Ablative |
सर्ववासकायाः
sarvavāsakāyāḥ
|
सर्ववासकाभ्याम्
sarvavāsakābhyām
|
सर्ववासकाभ्यः
sarvavāsakābhyaḥ
|
Genitive |
सर्ववासकायाः
sarvavāsakāyāḥ
|
सर्ववासकयोः
sarvavāsakayoḥ
|
सर्ववासकानाम्
sarvavāsakānām
|
Locative |
सर्ववासकायाम्
sarvavāsakāyām
|
सर्ववासकयोः
sarvavāsakayoḥ
|
सर्ववासकासु
sarvavāsakāsu
|