Sanskrit tools

Sanskrit declension


Declension of सर्ववासका sarvavāsakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववासका sarvavāsakā
सर्ववासके sarvavāsake
सर्ववासकाः sarvavāsakāḥ
Vocative सर्ववासके sarvavāsake
सर्ववासके sarvavāsake
सर्ववासकाः sarvavāsakāḥ
Accusative सर्ववासकाम् sarvavāsakām
सर्ववासके sarvavāsake
सर्ववासकाः sarvavāsakāḥ
Instrumental सर्ववासकया sarvavāsakayā
सर्ववासकाभ्याम् sarvavāsakābhyām
सर्ववासकाभिः sarvavāsakābhiḥ
Dative सर्ववासकायै sarvavāsakāyai
सर्ववासकाभ्याम् sarvavāsakābhyām
सर्ववासकाभ्यः sarvavāsakābhyaḥ
Ablative सर्ववासकायाः sarvavāsakāyāḥ
सर्ववासकाभ्याम् sarvavāsakābhyām
सर्ववासकाभ्यः sarvavāsakābhyaḥ
Genitive सर्ववासकायाः sarvavāsakāyāḥ
सर्ववासकयोः sarvavāsakayoḥ
सर्ववासकानाम् sarvavāsakānām
Locative सर्ववासकायाम् sarvavāsakāyām
सर्ववासकयोः sarvavāsakayoḥ
सर्ववासकासु sarvavāsakāsu