Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्ववासका sarvavāsakā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववासका sarvavāsakā
सर्ववासके sarvavāsake
सर्ववासकाः sarvavāsakāḥ
Vocativo सर्ववासके sarvavāsake
सर्ववासके sarvavāsake
सर्ववासकाः sarvavāsakāḥ
Acusativo सर्ववासकाम् sarvavāsakām
सर्ववासके sarvavāsake
सर्ववासकाः sarvavāsakāḥ
Instrumental सर्ववासकया sarvavāsakayā
सर्ववासकाभ्याम् sarvavāsakābhyām
सर्ववासकाभिः sarvavāsakābhiḥ
Dativo सर्ववासकायै sarvavāsakāyai
सर्ववासकाभ्याम् sarvavāsakābhyām
सर्ववासकाभ्यः sarvavāsakābhyaḥ
Ablativo सर्ववासकायाः sarvavāsakāyāḥ
सर्ववासकाभ्याम् sarvavāsakābhyām
सर्ववासकाभ्यः sarvavāsakābhyaḥ
Genitivo सर्ववासकायाः sarvavāsakāyāḥ
सर्ववासकयोः sarvavāsakayoḥ
सर्ववासकानाम् sarvavāsakānām
Locativo सर्ववासकायाम् sarvavāsakāyām
सर्ववासकयोः sarvavāsakayoḥ
सर्ववासकासु sarvavāsakāsu