Sanskrit tools

Sanskrit declension


Declension of सर्वविक्रयिणी sarvavikrayiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वविक्रयिणी sarvavikrayiṇī
सर्वविक्रयिण्यौ sarvavikrayiṇyau
सर्वविक्रयिण्यः sarvavikrayiṇyaḥ
Vocative सर्वविक्रयिणि sarvavikrayiṇi
सर्वविक्रयिण्यौ sarvavikrayiṇyau
सर्वविक्रयिण्यः sarvavikrayiṇyaḥ
Accusative सर्वविक्रयिणीम् sarvavikrayiṇīm
सर्वविक्रयिण्यौ sarvavikrayiṇyau
सर्वविक्रयिणीः sarvavikrayiṇīḥ
Instrumental सर्वविक्रयिण्या sarvavikrayiṇyā
सर्वविक्रयिणीभ्याम् sarvavikrayiṇībhyām
सर्वविक्रयिणीभिः sarvavikrayiṇībhiḥ
Dative सर्वविक्रयिण्यै sarvavikrayiṇyai
सर्वविक्रयिणीभ्याम् sarvavikrayiṇībhyām
सर्वविक्रयिणीभ्यः sarvavikrayiṇībhyaḥ
Ablative सर्वविक्रयिण्याः sarvavikrayiṇyāḥ
सर्वविक्रयिणीभ्याम् sarvavikrayiṇībhyām
सर्वविक्रयिणीभ्यः sarvavikrayiṇībhyaḥ
Genitive सर्वविक्रयिण्याः sarvavikrayiṇyāḥ
सर्वविक्रयिण्योः sarvavikrayiṇyoḥ
सर्वविक्रयिणीनाम् sarvavikrayiṇīnām
Locative सर्वविक्रयिण्याम् sarvavikrayiṇyām
सर्वविक्रयिण्योः sarvavikrayiṇyoḥ
सर्वविक्रयिणीषु sarvavikrayiṇīṣu