| Singular | Dual | Plural |
Nominative |
सर्वविक्रयिणी
sarvavikrayiṇī
|
सर्वविक्रयिण्यौ
sarvavikrayiṇyau
|
सर्वविक्रयिण्यः
sarvavikrayiṇyaḥ
|
Vocative |
सर्वविक्रयिणि
sarvavikrayiṇi
|
सर्वविक्रयिण्यौ
sarvavikrayiṇyau
|
सर्वविक्रयिण्यः
sarvavikrayiṇyaḥ
|
Accusative |
सर्वविक्रयिणीम्
sarvavikrayiṇīm
|
सर्वविक्रयिण्यौ
sarvavikrayiṇyau
|
सर्वविक्रयिणीः
sarvavikrayiṇīḥ
|
Instrumental |
सर्वविक्रयिण्या
sarvavikrayiṇyā
|
सर्वविक्रयिणीभ्याम्
sarvavikrayiṇībhyām
|
सर्वविक्रयिणीभिः
sarvavikrayiṇībhiḥ
|
Dative |
सर्वविक्रयिण्यै
sarvavikrayiṇyai
|
सर्वविक्रयिणीभ्याम्
sarvavikrayiṇībhyām
|
सर्वविक्रयिणीभ्यः
sarvavikrayiṇībhyaḥ
|
Ablative |
सर्वविक्रयिण्याः
sarvavikrayiṇyāḥ
|
सर्वविक्रयिणीभ्याम्
sarvavikrayiṇībhyām
|
सर्वविक्रयिणीभ्यः
sarvavikrayiṇībhyaḥ
|
Genitive |
सर्वविक्रयिण्याः
sarvavikrayiṇyāḥ
|
सर्वविक्रयिण्योः
sarvavikrayiṇyoḥ
|
सर्वविक्रयिणीनाम्
sarvavikrayiṇīnām
|
Locative |
सर्वविक्रयिण्याम्
sarvavikrayiṇyām
|
सर्वविक्रयिण्योः
sarvavikrayiṇyoḥ
|
सर्वविक्रयिणीषु
sarvavikrayiṇīṣu
|