Sanskrit tools

Sanskrit declension


Declension of सर्वविक्रयिन् sarvavikrayin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्वविक्रयि sarvavikrayi
सर्वविक्रयिणी sarvavikrayiṇī
सर्वविक्रयीणि sarvavikrayīṇi
Vocative सर्वविक्रयि sarvavikrayi
सर्वविक्रयिन् sarvavikrayin
सर्वविक्रयिणी sarvavikrayiṇī
सर्वविक्रयीणि sarvavikrayīṇi
Accusative सर्वविक्रयि sarvavikrayi
सर्वविक्रयिणी sarvavikrayiṇī
सर्वविक्रयीणि sarvavikrayīṇi
Instrumental सर्वविक्रयिणा sarvavikrayiṇā
सर्वविक्रयिभ्याम् sarvavikrayibhyām
सर्वविक्रयिभिः sarvavikrayibhiḥ
Dative सर्वविक्रयिणे sarvavikrayiṇe
सर्वविक्रयिभ्याम् sarvavikrayibhyām
सर्वविक्रयिभ्यः sarvavikrayibhyaḥ
Ablative सर्वविक्रयिणः sarvavikrayiṇaḥ
सर्वविक्रयिभ्याम् sarvavikrayibhyām
सर्वविक्रयिभ्यः sarvavikrayibhyaḥ
Genitive सर्वविक्रयिणः sarvavikrayiṇaḥ
सर्वविक्रयिणोः sarvavikrayiṇoḥ
सर्वविक्रयिणम् sarvavikrayiṇam
Locative सर्वविक्रयिणि sarvavikrayiṇi
सर्वविक्रयिणोः sarvavikrayiṇoḥ
सर्वविक्रयिषु sarvavikrayiṣu