Singular | Dual | Plural | |
Nominativo |
सर्वविक्रयि
sarvavikrayi |
सर्वविक्रयिणी
sarvavikrayiṇī |
सर्वविक्रयीणि
sarvavikrayīṇi |
Vocativo |
सर्वविक्रयि
sarvavikrayi सर्वविक्रयिन् sarvavikrayin |
सर्वविक्रयिणी
sarvavikrayiṇī |
सर्वविक्रयीणि
sarvavikrayīṇi |
Acusativo |
सर्वविक्रयि
sarvavikrayi |
सर्वविक्रयिणी
sarvavikrayiṇī |
सर्वविक्रयीणि
sarvavikrayīṇi |
Instrumental |
सर्वविक्रयिणा
sarvavikrayiṇā |
सर्वविक्रयिभ्याम्
sarvavikrayibhyām |
सर्वविक्रयिभिः
sarvavikrayibhiḥ |
Dativo |
सर्वविक्रयिणे
sarvavikrayiṇe |
सर्वविक्रयिभ्याम्
sarvavikrayibhyām |
सर्वविक्रयिभ्यः
sarvavikrayibhyaḥ |
Ablativo |
सर्वविक्रयिणः
sarvavikrayiṇaḥ |
सर्वविक्रयिभ्याम्
sarvavikrayibhyām |
सर्वविक्रयिभ्यः
sarvavikrayibhyaḥ |
Genitivo |
सर्वविक्रयिणः
sarvavikrayiṇaḥ |
सर्वविक्रयिणोः
sarvavikrayiṇoḥ |
सर्वविक्रयिणम्
sarvavikrayiṇam |
Locativo |
सर्वविक्रयिणि
sarvavikrayiṇi |
सर्वविक्रयिणोः
sarvavikrayiṇoḥ |
सर्वविक्रयिषु
sarvavikrayiṣu |