| Singular | Dual | Plural |
Nominative |
सर्वविक्षेपता
sarvavikṣepatā
|
सर्वविक्षेपते
sarvavikṣepate
|
सर्वविक्षेपताः
sarvavikṣepatāḥ
|
Vocative |
सर्वविक्षेपते
sarvavikṣepate
|
सर्वविक्षेपते
sarvavikṣepate
|
सर्वविक्षेपताः
sarvavikṣepatāḥ
|
Accusative |
सर्वविक्षेपताम्
sarvavikṣepatām
|
सर्वविक्षेपते
sarvavikṣepate
|
सर्वविक्षेपताः
sarvavikṣepatāḥ
|
Instrumental |
सर्वविक्षेपतया
sarvavikṣepatayā
|
सर्वविक्षेपताभ्याम्
sarvavikṣepatābhyām
|
सर्वविक्षेपताभिः
sarvavikṣepatābhiḥ
|
Dative |
सर्वविक्षेपतायै
sarvavikṣepatāyai
|
सर्वविक्षेपताभ्याम्
sarvavikṣepatābhyām
|
सर्वविक्षेपताभ्यः
sarvavikṣepatābhyaḥ
|
Ablative |
सर्वविक्षेपतायाः
sarvavikṣepatāyāḥ
|
सर्वविक्षेपताभ्याम्
sarvavikṣepatābhyām
|
सर्वविक्षेपताभ्यः
sarvavikṣepatābhyaḥ
|
Genitive |
सर्वविक्षेपतायाः
sarvavikṣepatāyāḥ
|
सर्वविक्षेपतयोः
sarvavikṣepatayoḥ
|
सर्वविक्षेपतानाम्
sarvavikṣepatānām
|
Locative |
सर्वविक्षेपतायाम्
sarvavikṣepatāyām
|
सर्वविक्षेपतयोः
sarvavikṣepatayoḥ
|
सर्वविक्षेपतासु
sarvavikṣepatāsu
|