Sanskrit tools

Sanskrit declension


Declension of सर्वविक्षेपता sarvavikṣepatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविक्षेपता sarvavikṣepatā
सर्वविक्षेपते sarvavikṣepate
सर्वविक्षेपताः sarvavikṣepatāḥ
Vocative सर्वविक्षेपते sarvavikṣepate
सर्वविक्षेपते sarvavikṣepate
सर्वविक्षेपताः sarvavikṣepatāḥ
Accusative सर्वविक्षेपताम् sarvavikṣepatām
सर्वविक्षेपते sarvavikṣepate
सर्वविक्षेपताः sarvavikṣepatāḥ
Instrumental सर्वविक्षेपतया sarvavikṣepatayā
सर्वविक्षेपताभ्याम् sarvavikṣepatābhyām
सर्वविक्षेपताभिः sarvavikṣepatābhiḥ
Dative सर्वविक्षेपतायै sarvavikṣepatāyai
सर्वविक्षेपताभ्याम् sarvavikṣepatābhyām
सर्वविक्षेपताभ्यः sarvavikṣepatābhyaḥ
Ablative सर्वविक्षेपतायाः sarvavikṣepatāyāḥ
सर्वविक्षेपताभ्याम् sarvavikṣepatābhyām
सर्वविक्षेपताभ्यः sarvavikṣepatābhyaḥ
Genitive सर्वविक्षेपतायाः sarvavikṣepatāyāḥ
सर्वविक्षेपतयोः sarvavikṣepatayoḥ
सर्वविक्षेपतानाम् sarvavikṣepatānām
Locative सर्वविक्षेपतायाम् sarvavikṣepatāyām
सर्वविक्षेपतयोः sarvavikṣepatayoḥ
सर्वविक्षेपतासु sarvavikṣepatāsu