Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वविक्षेपता sarvavikṣepatā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वविक्षेपता sarvavikṣepatā
सर्वविक्षेपते sarvavikṣepate
सर्वविक्षेपताः sarvavikṣepatāḥ
Vocativo सर्वविक्षेपते sarvavikṣepate
सर्वविक्षेपते sarvavikṣepate
सर्वविक्षेपताः sarvavikṣepatāḥ
Acusativo सर्वविक्षेपताम् sarvavikṣepatām
सर्वविक्षेपते sarvavikṣepate
सर्वविक्षेपताः sarvavikṣepatāḥ
Instrumental सर्वविक्षेपतया sarvavikṣepatayā
सर्वविक्षेपताभ्याम् sarvavikṣepatābhyām
सर्वविक्षेपताभिः sarvavikṣepatābhiḥ
Dativo सर्वविक्षेपतायै sarvavikṣepatāyai
सर्वविक्षेपताभ्याम् sarvavikṣepatābhyām
सर्वविक्षेपताभ्यः sarvavikṣepatābhyaḥ
Ablativo सर्वविक्षेपतायाः sarvavikṣepatāyāḥ
सर्वविक्षेपताभ्याम् sarvavikṣepatābhyām
सर्वविक्षेपताभ्यः sarvavikṣepatābhyaḥ
Genitivo सर्वविक्षेपतायाः sarvavikṣepatāyāḥ
सर्वविक्षेपतयोः sarvavikṣepatayoḥ
सर्वविक्षेपतानाम् sarvavikṣepatānām
Locativo सर्वविक्षेपतायाम् sarvavikṣepatāyām
सर्वविक्षेपतयोः sarvavikṣepatayoḥ
सर्वविक्षेपतासु sarvavikṣepatāsu