| Singular | Dual | Plural |
Nominative |
सर्वविग्रहः
sarvavigrahaḥ
|
सर्वविग्रहौ
sarvavigrahau
|
सर्वविग्रहाः
sarvavigrahāḥ
|
Vocative |
सर्वविग्रह
sarvavigraha
|
सर्वविग्रहौ
sarvavigrahau
|
सर्वविग्रहाः
sarvavigrahāḥ
|
Accusative |
सर्वविग्रहम्
sarvavigraham
|
सर्वविग्रहौ
sarvavigrahau
|
सर्वविग्रहान्
sarvavigrahān
|
Instrumental |
सर्वविग्रहेण
sarvavigraheṇa
|
सर्वविग्रहाभ्याम्
sarvavigrahābhyām
|
सर्वविग्रहैः
sarvavigrahaiḥ
|
Dative |
सर्वविग्रहाय
sarvavigrahāya
|
सर्वविग्रहाभ्याम्
sarvavigrahābhyām
|
सर्वविग्रहेभ्यः
sarvavigrahebhyaḥ
|
Ablative |
सर्वविग्रहात्
sarvavigrahāt
|
सर्वविग्रहाभ्याम्
sarvavigrahābhyām
|
सर्वविग्रहेभ्यः
sarvavigrahebhyaḥ
|
Genitive |
सर्वविग्रहस्य
sarvavigrahasya
|
सर्वविग्रहयोः
sarvavigrahayoḥ
|
सर्वविग्रहाणाम्
sarvavigrahāṇām
|
Locative |
सर्वविग्रहे
sarvavigrahe
|
सर्वविग्रहयोः
sarvavigrahayoḥ
|
सर्वविग्रहेषु
sarvavigraheṣu
|