Sanskrit tools

Sanskrit declension


Declension of सर्वविग्रह sarvavigraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविग्रहः sarvavigrahaḥ
सर्वविग्रहौ sarvavigrahau
सर्वविग्रहाः sarvavigrahāḥ
Vocative सर्वविग्रह sarvavigraha
सर्वविग्रहौ sarvavigrahau
सर्वविग्रहाः sarvavigrahāḥ
Accusative सर्वविग्रहम् sarvavigraham
सर्वविग्रहौ sarvavigrahau
सर्वविग्रहान् sarvavigrahān
Instrumental सर्वविग्रहेण sarvavigraheṇa
सर्वविग्रहाभ्याम् sarvavigrahābhyām
सर्वविग्रहैः sarvavigrahaiḥ
Dative सर्वविग्रहाय sarvavigrahāya
सर्वविग्रहाभ्याम् sarvavigrahābhyām
सर्वविग्रहेभ्यः sarvavigrahebhyaḥ
Ablative सर्वविग्रहात् sarvavigrahāt
सर्वविग्रहाभ्याम् sarvavigrahābhyām
सर्वविग्रहेभ्यः sarvavigrahebhyaḥ
Genitive सर्वविग्रहस्य sarvavigrahasya
सर्वविग्रहयोः sarvavigrahayoḥ
सर्वविग्रहाणाम् sarvavigrahāṇām
Locative सर्वविग्रहे sarvavigrahe
सर्वविग्रहयोः sarvavigrahayoḥ
सर्वविग्रहेषु sarvavigraheṣu