Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वविग्रह sarvavigraha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वविग्रहः sarvavigrahaḥ
सर्वविग्रहौ sarvavigrahau
सर्वविग्रहाः sarvavigrahāḥ
Vocativo सर्वविग्रह sarvavigraha
सर्वविग्रहौ sarvavigrahau
सर्वविग्रहाः sarvavigrahāḥ
Acusativo सर्वविग्रहम् sarvavigraham
सर्वविग्रहौ sarvavigrahau
सर्वविग्रहान् sarvavigrahān
Instrumental सर्वविग्रहेण sarvavigraheṇa
सर्वविग्रहाभ्याम् sarvavigrahābhyām
सर्वविग्रहैः sarvavigrahaiḥ
Dativo सर्वविग्रहाय sarvavigrahāya
सर्वविग्रहाभ्याम् sarvavigrahābhyām
सर्वविग्रहेभ्यः sarvavigrahebhyaḥ
Ablativo सर्वविग्रहात् sarvavigrahāt
सर्वविग्रहाभ्याम् sarvavigrahābhyām
सर्वविग्रहेभ्यः sarvavigrahebhyaḥ
Genitivo सर्वविग्रहस्य sarvavigrahasya
सर्वविग्रहयोः sarvavigrahayoḥ
सर्वविग्रहाणाम् sarvavigrahāṇām
Locativo सर्वविग्रहे sarvavigrahe
सर्वविग्रहयोः sarvavigrahayoḥ
सर्वविग्रहेषु sarvavigraheṣu