Sanskrit tools

Sanskrit declension


Declension of सर्वविज्ञानिनी sarvavijñāninī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वविज्ञानिनी sarvavijñāninī
सर्वविज्ञानिन्यौ sarvavijñāninyau
सर्वविज्ञानिन्यः sarvavijñāninyaḥ
Vocative सर्वविज्ञानिनि sarvavijñānini
सर्वविज्ञानिन्यौ sarvavijñāninyau
सर्वविज्ञानिन्यः sarvavijñāninyaḥ
Accusative सर्वविज्ञानिनीम् sarvavijñāninīm
सर्वविज्ञानिन्यौ sarvavijñāninyau
सर्वविज्ञानिनीः sarvavijñāninīḥ
Instrumental सर्वविज्ञानिन्या sarvavijñāninyā
सर्वविज्ञानिनीभ्याम् sarvavijñāninībhyām
सर्वविज्ञानिनीभिः sarvavijñāninībhiḥ
Dative सर्वविज्ञानिन्यै sarvavijñāninyai
सर्वविज्ञानिनीभ्याम् sarvavijñāninībhyām
सर्वविज्ञानिनीभ्यः sarvavijñāninībhyaḥ
Ablative सर्वविज्ञानिन्याः sarvavijñāninyāḥ
सर्वविज्ञानिनीभ्याम् sarvavijñāninībhyām
सर्वविज्ञानिनीभ्यः sarvavijñāninībhyaḥ
Genitive सर्वविज्ञानिन्याः sarvavijñāninyāḥ
सर्वविज्ञानिन्योः sarvavijñāninyoḥ
सर्वविज्ञानिनीनाम् sarvavijñāninīnām
Locative सर्वविज्ञानिन्याम् sarvavijñāninyām
सर्वविज्ञानिन्योः sarvavijñāninyoḥ
सर्वविज्ञानिनीषु sarvavijñāninīṣu