| Singular | Dual | Plural |
Nominative |
सर्वविज्ञानिनी
sarvavijñāninī
|
सर्वविज्ञानिन्यौ
sarvavijñāninyau
|
सर्वविज्ञानिन्यः
sarvavijñāninyaḥ
|
Vocative |
सर्वविज्ञानिनि
sarvavijñānini
|
सर्वविज्ञानिन्यौ
sarvavijñāninyau
|
सर्वविज्ञानिन्यः
sarvavijñāninyaḥ
|
Accusative |
सर्वविज्ञानिनीम्
sarvavijñāninīm
|
सर्वविज्ञानिन्यौ
sarvavijñāninyau
|
सर्वविज्ञानिनीः
sarvavijñāninīḥ
|
Instrumental |
सर्वविज्ञानिन्या
sarvavijñāninyā
|
सर्वविज्ञानिनीभ्याम्
sarvavijñāninībhyām
|
सर्वविज्ञानिनीभिः
sarvavijñāninībhiḥ
|
Dative |
सर्वविज्ञानिन्यै
sarvavijñāninyai
|
सर्वविज्ञानिनीभ्याम्
sarvavijñāninībhyām
|
सर्वविज्ञानिनीभ्यः
sarvavijñāninībhyaḥ
|
Ablative |
सर्वविज्ञानिन्याः
sarvavijñāninyāḥ
|
सर्वविज्ञानिनीभ्याम्
sarvavijñāninībhyām
|
सर्वविज्ञानिनीभ्यः
sarvavijñāninībhyaḥ
|
Genitive |
सर्वविज्ञानिन्याः
sarvavijñāninyāḥ
|
सर्वविज्ञानिन्योः
sarvavijñāninyoḥ
|
सर्वविज्ञानिनीनाम्
sarvavijñāninīnām
|
Locative |
सर्वविज्ञानिन्याम्
sarvavijñāninyām
|
सर्वविज्ञानिन्योः
sarvavijñāninyoḥ
|
सर्वविज्ञानिनीषु
sarvavijñāninīṣu
|