Sanskrit tools

Sanskrit declension


Declension of सर्वविज्ञानिन् sarvavijñānin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्वविज्ञानि sarvavijñāni
सर्वविज्ञानिनी sarvavijñāninī
सर्वविज्ञानीनि sarvavijñānīni
Vocative सर्वविज्ञानि sarvavijñāni
सर्वविज्ञानिन् sarvavijñānin
सर्वविज्ञानिनी sarvavijñāninī
सर्वविज्ञानीनि sarvavijñānīni
Accusative सर्वविज्ञानि sarvavijñāni
सर्वविज्ञानिनी sarvavijñāninī
सर्वविज्ञानीनि sarvavijñānīni
Instrumental सर्वविज्ञानिना sarvavijñāninā
सर्वविज्ञानिभ्याम् sarvavijñānibhyām
सर्वविज्ञानिभिः sarvavijñānibhiḥ
Dative सर्वविज्ञानिने sarvavijñānine
सर्वविज्ञानिभ्याम् sarvavijñānibhyām
सर्वविज्ञानिभ्यः sarvavijñānibhyaḥ
Ablative सर्वविज्ञानिनः sarvavijñāninaḥ
सर्वविज्ञानिभ्याम् sarvavijñānibhyām
सर्वविज्ञानिभ्यः sarvavijñānibhyaḥ
Genitive सर्वविज्ञानिनः sarvavijñāninaḥ
सर्वविज्ञानिनोः sarvavijñāninoḥ
सर्वविज्ञानिनाम् sarvavijñāninām
Locative सर्वविज्ञानिनि sarvavijñānini
सर्वविज्ञानिनोः sarvavijñāninoḥ
सर्वविज्ञानिषु sarvavijñāniṣu