Singular | Dual | Plural | |
Nominative |
सर्वविज्ञानि
sarvavijñāni |
सर्वविज्ञानिनी
sarvavijñāninī |
सर्वविज्ञानीनि
sarvavijñānīni |
Vocative |
सर्वविज्ञानि
sarvavijñāni सर्वविज्ञानिन् sarvavijñānin |
सर्वविज्ञानिनी
sarvavijñāninī |
सर्वविज्ञानीनि
sarvavijñānīni |
Accusative |
सर्वविज्ञानि
sarvavijñāni |
सर्वविज्ञानिनी
sarvavijñāninī |
सर्वविज्ञानीनि
sarvavijñānīni |
Instrumental |
सर्वविज्ञानिना
sarvavijñāninā |
सर्वविज्ञानिभ्याम्
sarvavijñānibhyām |
सर्वविज्ञानिभिः
sarvavijñānibhiḥ |
Dative |
सर्वविज्ञानिने
sarvavijñānine |
सर्वविज्ञानिभ्याम्
sarvavijñānibhyām |
सर्वविज्ञानिभ्यः
sarvavijñānibhyaḥ |
Ablative |
सर्वविज्ञानिनः
sarvavijñāninaḥ |
सर्वविज्ञानिभ्याम्
sarvavijñānibhyām |
सर्वविज्ञानिभ्यः
sarvavijñānibhyaḥ |
Genitive |
सर्वविज्ञानिनः
sarvavijñāninaḥ |
सर्वविज्ञानिनोः
sarvavijñāninoḥ |
सर्वविज्ञानिनाम्
sarvavijñāninām |
Locative |
सर्वविज्ञानिनि
sarvavijñānini |
सर्वविज्ञानिनोः
sarvavijñāninoḥ |
सर्वविज्ञानिषु
sarvavijñāniṣu |