Singular | Dual | Plural | |
Nominativo |
सर्वविज्ञानि
sarvavijñāni |
सर्वविज्ञानिनी
sarvavijñāninī |
सर्वविज्ञानीनि
sarvavijñānīni |
Vocativo |
सर्वविज्ञानि
sarvavijñāni सर्वविज्ञानिन् sarvavijñānin |
सर्वविज्ञानिनी
sarvavijñāninī |
सर्वविज्ञानीनि
sarvavijñānīni |
Acusativo |
सर्वविज्ञानि
sarvavijñāni |
सर्वविज्ञानिनी
sarvavijñāninī |
सर्वविज्ञानीनि
sarvavijñānīni |
Instrumental |
सर्वविज्ञानिना
sarvavijñāninā |
सर्वविज्ञानिभ्याम्
sarvavijñānibhyām |
सर्वविज्ञानिभिः
sarvavijñānibhiḥ |
Dativo |
सर्वविज्ञानिने
sarvavijñānine |
सर्वविज्ञानिभ्याम्
sarvavijñānibhyām |
सर्वविज्ञानिभ्यः
sarvavijñānibhyaḥ |
Ablativo |
सर्वविज्ञानिनः
sarvavijñāninaḥ |
सर्वविज्ञानिभ्याम्
sarvavijñānibhyām |
सर्वविज्ञानिभ्यः
sarvavijñānibhyaḥ |
Genitivo |
सर्वविज्ञानिनः
sarvavijñāninaḥ |
सर्वविज्ञानिनोः
sarvavijñāninoḥ |
सर्वविज्ञानिनाम्
sarvavijñāninām |
Locativo |
सर्वविज्ञानिनि
sarvavijñānini |
सर्वविज्ञानिनोः
sarvavijñāninoḥ |
सर्वविज्ञानिषु
sarvavijñāniṣu |