| Singular | Dual | Plural |
Nominative |
सर्वविज्ञानिता
sarvavijñānitā
|
सर्वविज्ञानिते
sarvavijñānite
|
सर्वविज्ञानिताः
sarvavijñānitāḥ
|
Vocative |
सर्वविज्ञानिते
sarvavijñānite
|
सर्वविज्ञानिते
sarvavijñānite
|
सर्वविज्ञानिताः
sarvavijñānitāḥ
|
Accusative |
सर्वविज्ञानिताम्
sarvavijñānitām
|
सर्वविज्ञानिते
sarvavijñānite
|
सर्वविज्ञानिताः
sarvavijñānitāḥ
|
Instrumental |
सर्वविज्ञानितया
sarvavijñānitayā
|
सर्वविज्ञानिताभ्याम्
sarvavijñānitābhyām
|
सर्वविज्ञानिताभिः
sarvavijñānitābhiḥ
|
Dative |
सर्वविज्ञानितायै
sarvavijñānitāyai
|
सर्वविज्ञानिताभ्याम्
sarvavijñānitābhyām
|
सर्वविज्ञानिताभ्यः
sarvavijñānitābhyaḥ
|
Ablative |
सर्वविज्ञानितायाः
sarvavijñānitāyāḥ
|
सर्वविज्ञानिताभ्याम्
sarvavijñānitābhyām
|
सर्वविज्ञानिताभ्यः
sarvavijñānitābhyaḥ
|
Genitive |
सर्वविज्ञानितायाः
sarvavijñānitāyāḥ
|
सर्वविज्ञानितयोः
sarvavijñānitayoḥ
|
सर्वविज्ञानितानाम्
sarvavijñānitānām
|
Locative |
सर्वविज्ञानितायाम्
sarvavijñānitāyām
|
सर्वविज्ञानितयोः
sarvavijñānitayoḥ
|
सर्वविज्ञानितासु
sarvavijñānitāsu
|