Sanskrit tools

Sanskrit declension


Declension of सर्वविज्ञानिता sarvavijñānitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविज्ञानिता sarvavijñānitā
सर्वविज्ञानिते sarvavijñānite
सर्वविज्ञानिताः sarvavijñānitāḥ
Vocative सर्वविज्ञानिते sarvavijñānite
सर्वविज्ञानिते sarvavijñānite
सर्वविज्ञानिताः sarvavijñānitāḥ
Accusative सर्वविज्ञानिताम् sarvavijñānitām
सर्वविज्ञानिते sarvavijñānite
सर्वविज्ञानिताः sarvavijñānitāḥ
Instrumental सर्वविज्ञानितया sarvavijñānitayā
सर्वविज्ञानिताभ्याम् sarvavijñānitābhyām
सर्वविज्ञानिताभिः sarvavijñānitābhiḥ
Dative सर्वविज्ञानितायै sarvavijñānitāyai
सर्वविज्ञानिताभ्याम् sarvavijñānitābhyām
सर्वविज्ञानिताभ्यः sarvavijñānitābhyaḥ
Ablative सर्वविज्ञानितायाः sarvavijñānitāyāḥ
सर्वविज्ञानिताभ्याम् sarvavijñānitābhyām
सर्वविज्ञानिताभ्यः sarvavijñānitābhyaḥ
Genitive सर्वविज्ञानितायाः sarvavijñānitāyāḥ
सर्वविज्ञानितयोः sarvavijñānitayoḥ
सर्वविज्ञानितानाम् sarvavijñānitānām
Locative सर्वविज्ञानितायाम् sarvavijñānitāyām
सर्वविज्ञानितयोः sarvavijñānitayoḥ
सर्वविज्ञानितासु sarvavijñānitāsu