Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वविज्ञानिता sarvavijñānitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वविज्ञानिता sarvavijñānitā
सर्वविज्ञानिते sarvavijñānite
सर्वविज्ञानिताः sarvavijñānitāḥ
Vocativo सर्वविज्ञानिते sarvavijñānite
सर्वविज्ञानिते sarvavijñānite
सर्वविज्ञानिताः sarvavijñānitāḥ
Acusativo सर्वविज्ञानिताम् sarvavijñānitām
सर्वविज्ञानिते sarvavijñānite
सर्वविज्ञानिताः sarvavijñānitāḥ
Instrumental सर्वविज्ञानितया sarvavijñānitayā
सर्वविज्ञानिताभ्याम् sarvavijñānitābhyām
सर्वविज्ञानिताभिः sarvavijñānitābhiḥ
Dativo सर्वविज्ञानितायै sarvavijñānitāyai
सर्वविज्ञानिताभ्याम् sarvavijñānitābhyām
सर्वविज्ञानिताभ्यः sarvavijñānitābhyaḥ
Ablativo सर्वविज्ञानितायाः sarvavijñānitāyāḥ
सर्वविज्ञानिताभ्याम् sarvavijñānitābhyām
सर्वविज्ञानिताभ्यः sarvavijñānitābhyaḥ
Genitivo सर्वविज्ञानितायाः sarvavijñānitāyāḥ
सर्वविज्ञानितयोः sarvavijñānitayoḥ
सर्वविज्ञानितानाम् sarvavijñānitānām
Locativo सर्वविज्ञानितायाम् sarvavijñānitāyām
सर्वविज्ञानितयोः sarvavijñānitayoḥ
सर्वविज्ञानितासु sarvavijñānitāsu