Singular | Dual | Plural | |
Nominative |
सर्ववित्
sarvavit |
सर्वविदौ
sarvavidau |
सर्वविदः
sarvavidaḥ |
Vocative |
सर्ववित्
sarvavit |
सर्वविदौ
sarvavidau |
सर्वविदः
sarvavidaḥ |
Accusative |
सर्वविदम्
sarvavidam |
सर्वविदौ
sarvavidau |
सर्वविदः
sarvavidaḥ |
Instrumental |
सर्वविदा
sarvavidā |
सर्वविद्भ्याम्
sarvavidbhyām |
सर्वविद्भिः
sarvavidbhiḥ |
Dative |
सर्वविदे
sarvavide |
सर्वविद्भ्याम्
sarvavidbhyām |
सर्वविद्भ्यः
sarvavidbhyaḥ |
Ablative |
सर्वविदः
sarvavidaḥ |
सर्वविद्भ्याम्
sarvavidbhyām |
सर्वविद्भ्यः
sarvavidbhyaḥ |
Genitive |
सर्वविदः
sarvavidaḥ |
सर्वविदोः
sarvavidoḥ |
सर्वविदाम्
sarvavidām |
Locative |
सर्वविदि
sarvavidi |
सर्वविदोः
sarvavidoḥ |
सर्ववित्सु
sarvavitsu |