Singular | Dual | Plural | |
Nominativo |
सर्ववित्
sarvavit |
सर्वविदौ
sarvavidau |
सर्वविदः
sarvavidaḥ |
Vocativo |
सर्ववित्
sarvavit |
सर्वविदौ
sarvavidau |
सर्वविदः
sarvavidaḥ |
Acusativo |
सर्वविदम्
sarvavidam |
सर्वविदौ
sarvavidau |
सर्वविदः
sarvavidaḥ |
Instrumental |
सर्वविदा
sarvavidā |
सर्वविद्भ्याम्
sarvavidbhyām |
सर्वविद्भिः
sarvavidbhiḥ |
Dativo |
सर्वविदे
sarvavide |
सर्वविद्भ्याम्
sarvavidbhyām |
सर्वविद्भ्यः
sarvavidbhyaḥ |
Ablativo |
सर्वविदः
sarvavidaḥ |
सर्वविद्भ्याम्
sarvavidbhyām |
सर्वविद्भ्यः
sarvavidbhyaḥ |
Genitivo |
सर्वविदः
sarvavidaḥ |
सर्वविदोः
sarvavidoḥ |
सर्वविदाम्
sarvavidām |
Locativo |
सर्वविदि
sarvavidi |
सर्वविदोः
sarvavidoḥ |
सर्ववित्सु
sarvavitsu |