Sanskrit tools

Sanskrit declension


Declension of सर्ववित्त्व sarvavittva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववित्त्वम् sarvavittvam
सर्ववित्त्वे sarvavittve
सर्ववित्त्वानि sarvavittvāni
Vocative सर्ववित्त्व sarvavittva
सर्ववित्त्वे sarvavittve
सर्ववित्त्वानि sarvavittvāni
Accusative सर्ववित्त्वम् sarvavittvam
सर्ववित्त्वे sarvavittve
सर्ववित्त्वानि sarvavittvāni
Instrumental सर्ववित्त्वेन sarvavittvena
सर्ववित्त्वाभ्याम् sarvavittvābhyām
सर्ववित्त्वैः sarvavittvaiḥ
Dative सर्ववित्त्वाय sarvavittvāya
सर्ववित्त्वाभ्याम् sarvavittvābhyām
सर्ववित्त्वेभ्यः sarvavittvebhyaḥ
Ablative सर्ववित्त्वात् sarvavittvāt
सर्ववित्त्वाभ्याम् sarvavittvābhyām
सर्ववित्त्वेभ्यः sarvavittvebhyaḥ
Genitive सर्ववित्त्वस्य sarvavittvasya
सर्ववित्त्वयोः sarvavittvayoḥ
सर्ववित्त्वानाम् sarvavittvānām
Locative सर्ववित्त्वे sarvavittve
सर्ववित्त्वयोः sarvavittvayoḥ
सर्ववित्त्वेषु sarvavittveṣu