Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्ववित्त्व sarvavittva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववित्त्वम् sarvavittvam
सर्ववित्त्वे sarvavittve
सर्ववित्त्वानि sarvavittvāni
Vocativo सर्ववित्त्व sarvavittva
सर्ववित्त्वे sarvavittve
सर्ववित्त्वानि sarvavittvāni
Acusativo सर्ववित्त्वम् sarvavittvam
सर्ववित्त्वे sarvavittve
सर्ववित्त्वानि sarvavittvāni
Instrumental सर्ववित्त्वेन sarvavittvena
सर्ववित्त्वाभ्याम् sarvavittvābhyām
सर्ववित्त्वैः sarvavittvaiḥ
Dativo सर्ववित्त्वाय sarvavittvāya
सर्ववित्त्वाभ्याम् sarvavittvābhyām
सर्ववित्त्वेभ्यः sarvavittvebhyaḥ
Ablativo सर्ववित्त्वात् sarvavittvāt
सर्ववित्त्वाभ्याम् sarvavittvābhyām
सर्ववित्त्वेभ्यः sarvavittvebhyaḥ
Genitivo सर्ववित्त्वस्य sarvavittvasya
सर्ववित्त्वयोः sarvavittvayoḥ
सर्ववित्त्वानाम् sarvavittvānām
Locativo सर्ववित्त्वे sarvavittve
सर्ववित्त्वयोः sarvavittvayoḥ
सर्ववित्त्वेषु sarvavittveṣu