Sanskrit tools

Sanskrit declension


Declension of सर्वविद्य sarvavidya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविद्यम् sarvavidyam
सर्वविद्ये sarvavidye
सर्वविद्यानि sarvavidyāni
Vocative सर्वविद्य sarvavidya
सर्वविद्ये sarvavidye
सर्वविद्यानि sarvavidyāni
Accusative सर्वविद्यम् sarvavidyam
सर्वविद्ये sarvavidye
सर्वविद्यानि sarvavidyāni
Instrumental सर्वविद्येन sarvavidyena
सर्वविद्याभ्याम् sarvavidyābhyām
सर्वविद्यैः sarvavidyaiḥ
Dative सर्वविद्याय sarvavidyāya
सर्वविद्याभ्याम् sarvavidyābhyām
सर्वविद्येभ्यः sarvavidyebhyaḥ
Ablative सर्वविद्यात् sarvavidyāt
सर्वविद्याभ्याम् sarvavidyābhyām
सर्वविद्येभ्यः sarvavidyebhyaḥ
Genitive सर्वविद्यस्य sarvavidyasya
सर्वविद्ययोः sarvavidyayoḥ
सर्वविद्यानाम् sarvavidyānām
Locative सर्वविद्ये sarvavidye
सर्वविद्ययोः sarvavidyayoḥ
सर्वविद्येषु sarvavidyeṣu