| Singular | Dual | Plural |
Nominativo |
सर्वविद्यम्
sarvavidyam
|
सर्वविद्ये
sarvavidye
|
सर्वविद्यानि
sarvavidyāni
|
Vocativo |
सर्वविद्य
sarvavidya
|
सर्वविद्ये
sarvavidye
|
सर्वविद्यानि
sarvavidyāni
|
Acusativo |
सर्वविद्यम्
sarvavidyam
|
सर्वविद्ये
sarvavidye
|
सर्वविद्यानि
sarvavidyāni
|
Instrumental |
सर्वविद्येन
sarvavidyena
|
सर्वविद्याभ्याम्
sarvavidyābhyām
|
सर्वविद्यैः
sarvavidyaiḥ
|
Dativo |
सर्वविद्याय
sarvavidyāya
|
सर्वविद्याभ्याम्
sarvavidyābhyām
|
सर्वविद्येभ्यः
sarvavidyebhyaḥ
|
Ablativo |
सर्वविद्यात्
sarvavidyāt
|
सर्वविद्याभ्याम्
sarvavidyābhyām
|
सर्वविद्येभ्यः
sarvavidyebhyaḥ
|
Genitivo |
सर्वविद्यस्य
sarvavidyasya
|
सर्वविद्ययोः
sarvavidyayoḥ
|
सर्वविद्यानाम्
sarvavidyānām
|
Locativo |
सर्वविद्ये
sarvavidye
|
सर्वविद्ययोः
sarvavidyayoḥ
|
सर्वविद्येषु
sarvavidyeṣu
|