Sanskrit tools

Sanskrit declension


Declension of सर्वविद्यालंकार sarvavidyālaṁkāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविद्यालंकारः sarvavidyālaṁkāraḥ
सर्वविद्यालंकारौ sarvavidyālaṁkārau
सर्वविद्यालंकाराः sarvavidyālaṁkārāḥ
Vocative सर्वविद्यालंकार sarvavidyālaṁkāra
सर्वविद्यालंकारौ sarvavidyālaṁkārau
सर्वविद्यालंकाराः sarvavidyālaṁkārāḥ
Accusative सर्वविद्यालंकारम् sarvavidyālaṁkāram
सर्वविद्यालंकारौ sarvavidyālaṁkārau
सर्वविद्यालंकारान् sarvavidyālaṁkārān
Instrumental सर्वविद्यालंकारेण sarvavidyālaṁkāreṇa
सर्वविद्यालंकाराभ्याम् sarvavidyālaṁkārābhyām
सर्वविद्यालंकारैः sarvavidyālaṁkāraiḥ
Dative सर्वविद्यालंकाराय sarvavidyālaṁkārāya
सर्वविद्यालंकाराभ्याम् sarvavidyālaṁkārābhyām
सर्वविद्यालंकारेभ्यः sarvavidyālaṁkārebhyaḥ
Ablative सर्वविद्यालंकारात् sarvavidyālaṁkārāt
सर्वविद्यालंकाराभ्याम् sarvavidyālaṁkārābhyām
सर्वविद्यालंकारेभ्यः sarvavidyālaṁkārebhyaḥ
Genitive सर्वविद्यालंकारस्य sarvavidyālaṁkārasya
सर्वविद्यालंकारयोः sarvavidyālaṁkārayoḥ
सर्वविद्यालंकाराणाम् sarvavidyālaṁkārāṇām
Locative सर्वविद्यालंकारे sarvavidyālaṁkāre
सर्वविद्यालंकारयोः sarvavidyālaṁkārayoḥ
सर्वविद्यालंकारेषु sarvavidyālaṁkāreṣu