| Singular | Dual | Plural |
Nominativo |
सर्वविद्यालंकारः
sarvavidyālaṁkāraḥ
|
सर्वविद्यालंकारौ
sarvavidyālaṁkārau
|
सर्वविद्यालंकाराः
sarvavidyālaṁkārāḥ
|
Vocativo |
सर्वविद्यालंकार
sarvavidyālaṁkāra
|
सर्वविद्यालंकारौ
sarvavidyālaṁkārau
|
सर्वविद्यालंकाराः
sarvavidyālaṁkārāḥ
|
Acusativo |
सर्वविद्यालंकारम्
sarvavidyālaṁkāram
|
सर्वविद्यालंकारौ
sarvavidyālaṁkārau
|
सर्वविद्यालंकारान्
sarvavidyālaṁkārān
|
Instrumental |
सर्वविद्यालंकारेण
sarvavidyālaṁkāreṇa
|
सर्वविद्यालंकाराभ्याम्
sarvavidyālaṁkārābhyām
|
सर्वविद्यालंकारैः
sarvavidyālaṁkāraiḥ
|
Dativo |
सर्वविद्यालंकाराय
sarvavidyālaṁkārāya
|
सर्वविद्यालंकाराभ्याम्
sarvavidyālaṁkārābhyām
|
सर्वविद्यालंकारेभ्यः
sarvavidyālaṁkārebhyaḥ
|
Ablativo |
सर्वविद्यालंकारात्
sarvavidyālaṁkārāt
|
सर्वविद्यालंकाराभ्याम्
sarvavidyālaṁkārābhyām
|
सर्वविद्यालंकारेभ्यः
sarvavidyālaṁkārebhyaḥ
|
Genitivo |
सर्वविद्यालंकारस्य
sarvavidyālaṁkārasya
|
सर्वविद्यालंकारयोः
sarvavidyālaṁkārayoḥ
|
सर्वविद्यालंकाराणाम्
sarvavidyālaṁkārāṇām
|
Locativo |
सर्वविद्यालंकारे
sarvavidyālaṁkāre
|
सर्वविद्यालंकारयोः
sarvavidyālaṁkārayoḥ
|
सर्वविद्यालंकारेषु
sarvavidyālaṁkāreṣu
|