| Singular | Dual | Plural |
Nominative |
सर्वविद्यासिद्धान्तवर्णनम्
sarvavidyāsiddhāntavarṇanam
|
सर्वविद्यासिद्धान्तवर्णने
sarvavidyāsiddhāntavarṇane
|
सर्वविद्यासिद्धान्तवर्णनानि
sarvavidyāsiddhāntavarṇanāni
|
Vocative |
सर्वविद्यासिद्धान्तवर्णन
sarvavidyāsiddhāntavarṇana
|
सर्वविद्यासिद्धान्तवर्णने
sarvavidyāsiddhāntavarṇane
|
सर्वविद्यासिद्धान्तवर्णनानि
sarvavidyāsiddhāntavarṇanāni
|
Accusative |
सर्वविद्यासिद्धान्तवर्णनम्
sarvavidyāsiddhāntavarṇanam
|
सर्वविद्यासिद्धान्तवर्णने
sarvavidyāsiddhāntavarṇane
|
सर्वविद्यासिद्धान्तवर्णनानि
sarvavidyāsiddhāntavarṇanāni
|
Instrumental |
सर्वविद्यासिद्धान्तवर्णनेन
sarvavidyāsiddhāntavarṇanena
|
सर्वविद्यासिद्धान्तवर्णनाभ्याम्
sarvavidyāsiddhāntavarṇanābhyām
|
सर्वविद्यासिद्धान्तवर्णनैः
sarvavidyāsiddhāntavarṇanaiḥ
|
Dative |
सर्वविद्यासिद्धान्तवर्णनाय
sarvavidyāsiddhāntavarṇanāya
|
सर्वविद्यासिद्धान्तवर्णनाभ्याम्
sarvavidyāsiddhāntavarṇanābhyām
|
सर्वविद्यासिद्धान्तवर्णनेभ्यः
sarvavidyāsiddhāntavarṇanebhyaḥ
|
Ablative |
सर्वविद्यासिद्धान्तवर्णनात्
sarvavidyāsiddhāntavarṇanāt
|
सर्वविद्यासिद्धान्तवर्णनाभ्याम्
sarvavidyāsiddhāntavarṇanābhyām
|
सर्वविद्यासिद्धान्तवर्णनेभ्यः
sarvavidyāsiddhāntavarṇanebhyaḥ
|
Genitive |
सर्वविद्यासिद्धान्तवर्णनस्य
sarvavidyāsiddhāntavarṇanasya
|
सर्वविद्यासिद्धान्तवर्णनयोः
sarvavidyāsiddhāntavarṇanayoḥ
|
सर्वविद्यासिद्धान्तवर्णनानाम्
sarvavidyāsiddhāntavarṇanānām
|
Locative |
सर्वविद्यासिद्धान्तवर्णने
sarvavidyāsiddhāntavarṇane
|
सर्वविद्यासिद्धान्तवर्णनयोः
sarvavidyāsiddhāntavarṇanayoḥ
|
सर्वविद्यासिद्धान्तवर्णनेषु
sarvavidyāsiddhāntavarṇaneṣu
|