Sanskrit tools

Sanskrit declension


Declension of सर्वविद्यासिद्धान्तवर्णन sarvavidyāsiddhāntavarṇana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविद्यासिद्धान्तवर्णनम् sarvavidyāsiddhāntavarṇanam
सर्वविद्यासिद्धान्तवर्णने sarvavidyāsiddhāntavarṇane
सर्वविद्यासिद्धान्तवर्णनानि sarvavidyāsiddhāntavarṇanāni
Vocative सर्वविद्यासिद्धान्तवर्णन sarvavidyāsiddhāntavarṇana
सर्वविद्यासिद्धान्तवर्णने sarvavidyāsiddhāntavarṇane
सर्वविद्यासिद्धान्तवर्णनानि sarvavidyāsiddhāntavarṇanāni
Accusative सर्वविद्यासिद्धान्तवर्णनम् sarvavidyāsiddhāntavarṇanam
सर्वविद्यासिद्धान्तवर्णने sarvavidyāsiddhāntavarṇane
सर्वविद्यासिद्धान्तवर्णनानि sarvavidyāsiddhāntavarṇanāni
Instrumental सर्वविद्यासिद्धान्तवर्णनेन sarvavidyāsiddhāntavarṇanena
सर्वविद्यासिद्धान्तवर्णनाभ्याम् sarvavidyāsiddhāntavarṇanābhyām
सर्वविद्यासिद्धान्तवर्णनैः sarvavidyāsiddhāntavarṇanaiḥ
Dative सर्वविद्यासिद्धान्तवर्णनाय sarvavidyāsiddhāntavarṇanāya
सर्वविद्यासिद्धान्तवर्णनाभ्याम् sarvavidyāsiddhāntavarṇanābhyām
सर्वविद्यासिद्धान्तवर्णनेभ्यः sarvavidyāsiddhāntavarṇanebhyaḥ
Ablative सर्वविद्यासिद्धान्तवर्णनात् sarvavidyāsiddhāntavarṇanāt
सर्वविद्यासिद्धान्तवर्णनाभ्याम् sarvavidyāsiddhāntavarṇanābhyām
सर्वविद्यासिद्धान्तवर्णनेभ्यः sarvavidyāsiddhāntavarṇanebhyaḥ
Genitive सर्वविद्यासिद्धान्तवर्णनस्य sarvavidyāsiddhāntavarṇanasya
सर्वविद्यासिद्धान्तवर्णनयोः sarvavidyāsiddhāntavarṇanayoḥ
सर्वविद्यासिद्धान्तवर्णनानाम् sarvavidyāsiddhāntavarṇanānām
Locative सर्वविद्यासिद्धान्तवर्णने sarvavidyāsiddhāntavarṇane
सर्वविद्यासिद्धान्तवर्णनयोः sarvavidyāsiddhāntavarṇanayoḥ
सर्वविद्यासिद्धान्तवर्णनेषु sarvavidyāsiddhāntavarṇaneṣu