Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वविद्यासिद्धान्तवर्णन sarvavidyāsiddhāntavarṇana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वविद्यासिद्धान्तवर्णनम् sarvavidyāsiddhāntavarṇanam
सर्वविद्यासिद्धान्तवर्णने sarvavidyāsiddhāntavarṇane
सर्वविद्यासिद्धान्तवर्णनानि sarvavidyāsiddhāntavarṇanāni
Vocativo सर्वविद्यासिद्धान्तवर्णन sarvavidyāsiddhāntavarṇana
सर्वविद्यासिद्धान्तवर्णने sarvavidyāsiddhāntavarṇane
सर्वविद्यासिद्धान्तवर्णनानि sarvavidyāsiddhāntavarṇanāni
Acusativo सर्वविद्यासिद्धान्तवर्णनम् sarvavidyāsiddhāntavarṇanam
सर्वविद्यासिद्धान्तवर्णने sarvavidyāsiddhāntavarṇane
सर्वविद्यासिद्धान्तवर्णनानि sarvavidyāsiddhāntavarṇanāni
Instrumental सर्वविद्यासिद्धान्तवर्णनेन sarvavidyāsiddhāntavarṇanena
सर्वविद्यासिद्धान्तवर्णनाभ्याम् sarvavidyāsiddhāntavarṇanābhyām
सर्वविद्यासिद्धान्तवर्णनैः sarvavidyāsiddhāntavarṇanaiḥ
Dativo सर्वविद्यासिद्धान्तवर्णनाय sarvavidyāsiddhāntavarṇanāya
सर्वविद्यासिद्धान्तवर्णनाभ्याम् sarvavidyāsiddhāntavarṇanābhyām
सर्वविद्यासिद्धान्तवर्णनेभ्यः sarvavidyāsiddhāntavarṇanebhyaḥ
Ablativo सर्वविद्यासिद्धान्तवर्णनात् sarvavidyāsiddhāntavarṇanāt
सर्वविद्यासिद्धान्तवर्णनाभ्याम् sarvavidyāsiddhāntavarṇanābhyām
सर्वविद्यासिद्धान्तवर्णनेभ्यः sarvavidyāsiddhāntavarṇanebhyaḥ
Genitivo सर्वविद्यासिद्धान्तवर्णनस्य sarvavidyāsiddhāntavarṇanasya
सर्वविद्यासिद्धान्तवर्णनयोः sarvavidyāsiddhāntavarṇanayoḥ
सर्वविद्यासिद्धान्तवर्णनानाम् sarvavidyāsiddhāntavarṇanānām
Locativo सर्वविद्यासिद्धान्तवर्णने sarvavidyāsiddhāntavarṇane
सर्वविद्यासिद्धान्तवर्णनयोः sarvavidyāsiddhāntavarṇanayoḥ
सर्वविद्यासिद्धान्तवर्णनेषु sarvavidyāsiddhāntavarṇaneṣu