Sanskrit tools

Sanskrit declension


Declension of सर्वविन्द sarvavinda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविन्दः sarvavindaḥ
सर्वविन्दौ sarvavindau
सर्वविन्दाः sarvavindāḥ
Vocative सर्वविन्द sarvavinda
सर्वविन्दौ sarvavindau
सर्वविन्दाः sarvavindāḥ
Accusative सर्वविन्दम् sarvavindam
सर्वविन्दौ sarvavindau
सर्वविन्दान् sarvavindān
Instrumental सर्वविन्देन sarvavindena
सर्वविन्दाभ्याम् sarvavindābhyām
सर्वविन्दैः sarvavindaiḥ
Dative सर्वविन्दाय sarvavindāya
सर्वविन्दाभ्याम् sarvavindābhyām
सर्वविन्देभ्यः sarvavindebhyaḥ
Ablative सर्वविन्दात् sarvavindāt
सर्वविन्दाभ्याम् sarvavindābhyām
सर्वविन्देभ्यः sarvavindebhyaḥ
Genitive सर्वविन्दस्य sarvavindasya
सर्वविन्दयोः sarvavindayoḥ
सर्वविन्दानाम् sarvavindānām
Locative सर्वविन्दे sarvavinde
सर्वविन्दयोः sarvavindayoḥ
सर्वविन्देषु sarvavindeṣu