| Singular | Dual | Plural |
Nominativo |
सर्वविन्दः
sarvavindaḥ
|
सर्वविन्दौ
sarvavindau
|
सर्वविन्दाः
sarvavindāḥ
|
Vocativo |
सर्वविन्द
sarvavinda
|
सर्वविन्दौ
sarvavindau
|
सर्वविन्दाः
sarvavindāḥ
|
Acusativo |
सर्वविन्दम्
sarvavindam
|
सर्वविन्दौ
sarvavindau
|
सर्वविन्दान्
sarvavindān
|
Instrumental |
सर्वविन्देन
sarvavindena
|
सर्वविन्दाभ्याम्
sarvavindābhyām
|
सर्वविन्दैः
sarvavindaiḥ
|
Dativo |
सर्वविन्दाय
sarvavindāya
|
सर्वविन्दाभ्याम्
sarvavindābhyām
|
सर्वविन्देभ्यः
sarvavindebhyaḥ
|
Ablativo |
सर्वविन्दात्
sarvavindāt
|
सर्वविन्दाभ्याम्
sarvavindābhyām
|
सर्वविन्देभ्यः
sarvavindebhyaḥ
|
Genitivo |
सर्वविन्दस्य
sarvavindasya
|
सर्वविन्दयोः
sarvavindayoḥ
|
सर्वविन्दानाम्
sarvavindānām
|
Locativo |
सर्वविन्दे
sarvavinde
|
सर्वविन्दयोः
sarvavindayoḥ
|
सर्वविन्देषु
sarvavindeṣu
|