Sanskrit tools

Sanskrit declension


Declension of सर्वविभूति sarvavibhūti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविभूतिः sarvavibhūtiḥ
सर्वविभूती sarvavibhūtī
सर्वविभूतयः sarvavibhūtayaḥ
Vocative सर्वविभूते sarvavibhūte
सर्वविभूती sarvavibhūtī
सर्वविभूतयः sarvavibhūtayaḥ
Accusative सर्वविभूतिम् sarvavibhūtim
सर्वविभूती sarvavibhūtī
सर्वविभूतीः sarvavibhūtīḥ
Instrumental सर्वविभूत्या sarvavibhūtyā
सर्वविभूतिभ्याम् sarvavibhūtibhyām
सर्वविभूतिभिः sarvavibhūtibhiḥ
Dative सर्वविभूतये sarvavibhūtaye
सर्वविभूत्यै sarvavibhūtyai
सर्वविभूतिभ्याम् sarvavibhūtibhyām
सर्वविभूतिभ्यः sarvavibhūtibhyaḥ
Ablative सर्वविभूतेः sarvavibhūteḥ
सर्वविभूत्याः sarvavibhūtyāḥ
सर्वविभूतिभ्याम् sarvavibhūtibhyām
सर्वविभूतिभ्यः sarvavibhūtibhyaḥ
Genitive सर्वविभूतेः sarvavibhūteḥ
सर्वविभूत्याः sarvavibhūtyāḥ
सर्वविभूत्योः sarvavibhūtyoḥ
सर्वविभूतीनाम् sarvavibhūtīnām
Locative सर्वविभूतौ sarvavibhūtau
सर्वविभूत्याम् sarvavibhūtyām
सर्वविभूत्योः sarvavibhūtyoḥ
सर्वविभूतिषु sarvavibhūtiṣu