Singular | Dual | Plural | |
Nominativo |
सर्वविभूतिः
sarvavibhūtiḥ |
सर्वविभूती
sarvavibhūtī |
सर्वविभूतयः
sarvavibhūtayaḥ |
Vocativo |
सर्वविभूते
sarvavibhūte |
सर्वविभूती
sarvavibhūtī |
सर्वविभूतयः
sarvavibhūtayaḥ |
Acusativo |
सर्वविभूतिम्
sarvavibhūtim |
सर्वविभूती
sarvavibhūtī |
सर्वविभूतीः
sarvavibhūtīḥ |
Instrumental |
सर्वविभूत्या
sarvavibhūtyā |
सर्वविभूतिभ्याम्
sarvavibhūtibhyām |
सर्वविभूतिभिः
sarvavibhūtibhiḥ |
Dativo |
सर्वविभूतये
sarvavibhūtaye सर्वविभूत्यै sarvavibhūtyai |
सर्वविभूतिभ्याम्
sarvavibhūtibhyām |
सर्वविभूतिभ्यः
sarvavibhūtibhyaḥ |
Ablativo |
सर्वविभूतेः
sarvavibhūteḥ सर्वविभूत्याः sarvavibhūtyāḥ |
सर्वविभूतिभ्याम्
sarvavibhūtibhyām |
सर्वविभूतिभ्यः
sarvavibhūtibhyaḥ |
Genitivo |
सर्वविभूतेः
sarvavibhūteḥ सर्वविभूत्याः sarvavibhūtyāḥ |
सर्वविभूत्योः
sarvavibhūtyoḥ |
सर्वविभूतीनाम्
sarvavibhūtīnām |
Locativo |
सर्वविभूतौ
sarvavibhūtau सर्वविभूत्याम् sarvavibhūtyām |
सर्वविभूत्योः
sarvavibhūtyoḥ |
सर्वविभूतिषु
sarvavibhūtiṣu |