Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वविभूति sarvavibhūti, f.

Referência(s) (em inglês): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वविभूतिः sarvavibhūtiḥ
सर्वविभूती sarvavibhūtī
सर्वविभूतयः sarvavibhūtayaḥ
Vocativo सर्वविभूते sarvavibhūte
सर्वविभूती sarvavibhūtī
सर्वविभूतयः sarvavibhūtayaḥ
Acusativo सर्वविभूतिम् sarvavibhūtim
सर्वविभूती sarvavibhūtī
सर्वविभूतीः sarvavibhūtīḥ
Instrumental सर्वविभूत्या sarvavibhūtyā
सर्वविभूतिभ्याम् sarvavibhūtibhyām
सर्वविभूतिभिः sarvavibhūtibhiḥ
Dativo सर्वविभूतये sarvavibhūtaye
सर्वविभूत्यै sarvavibhūtyai
सर्वविभूतिभ्याम् sarvavibhūtibhyām
सर्वविभूतिभ्यः sarvavibhūtibhyaḥ
Ablativo सर्वविभूतेः sarvavibhūteḥ
सर्वविभूत्याः sarvavibhūtyāḥ
सर्वविभूतिभ्याम् sarvavibhūtibhyām
सर्वविभूतिभ्यः sarvavibhūtibhyaḥ
Genitivo सर्वविभूतेः sarvavibhūteḥ
सर्वविभूत्याः sarvavibhūtyāḥ
सर्वविभूत्योः sarvavibhūtyoḥ
सर्वविभूतीनाम् sarvavibhūtīnām
Locativo सर्वविभूतौ sarvavibhūtau
सर्वविभूत्याम् sarvavibhūtyām
सर्वविभूत्योः sarvavibhūtyoḥ
सर्वविभूतिषु sarvavibhūtiṣu