| Singular | Dual | Plural |
Nominative |
सर्वविश्रम्भिणी
sarvaviśrambhiṇī
|
सर्वविश्रम्भिण्यौ
sarvaviśrambhiṇyau
|
सर्वविश्रम्भिण्यः
sarvaviśrambhiṇyaḥ
|
Vocative |
सर्वविश्रम्भिणि
sarvaviśrambhiṇi
|
सर्वविश्रम्भिण्यौ
sarvaviśrambhiṇyau
|
सर्वविश्रम्भिण्यः
sarvaviśrambhiṇyaḥ
|
Accusative |
सर्वविश्रम्भिणीम्
sarvaviśrambhiṇīm
|
सर्वविश्रम्भिण्यौ
sarvaviśrambhiṇyau
|
सर्वविश्रम्भिणीः
sarvaviśrambhiṇīḥ
|
Instrumental |
सर्वविश्रम्भिण्या
sarvaviśrambhiṇyā
|
सर्वविश्रम्भिणीभ्याम्
sarvaviśrambhiṇībhyām
|
सर्वविश्रम्भिणीभिः
sarvaviśrambhiṇībhiḥ
|
Dative |
सर्वविश्रम्भिण्यै
sarvaviśrambhiṇyai
|
सर्वविश्रम्भिणीभ्याम्
sarvaviśrambhiṇībhyām
|
सर्वविश्रम्भिणीभ्यः
sarvaviśrambhiṇībhyaḥ
|
Ablative |
सर्वविश्रम्भिण्याः
sarvaviśrambhiṇyāḥ
|
सर्वविश्रम्भिणीभ्याम्
sarvaviśrambhiṇībhyām
|
सर्वविश्रम्भिणीभ्यः
sarvaviśrambhiṇībhyaḥ
|
Genitive |
सर्वविश्रम्भिण्याः
sarvaviśrambhiṇyāḥ
|
सर्वविश्रम्भिण्योः
sarvaviśrambhiṇyoḥ
|
सर्वविश्रम्भिणीनाम्
sarvaviśrambhiṇīnām
|
Locative |
सर्वविश्रम्भिण्याम्
sarvaviśrambhiṇyām
|
सर्वविश्रम्भिण्योः
sarvaviśrambhiṇyoḥ
|
सर्वविश्रम्भिणीषु
sarvaviśrambhiṇīṣu
|