Sanskrit tools

Sanskrit declension


Declension of सर्वविश्रम्भिणी sarvaviśrambhiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वविश्रम्भिणी sarvaviśrambhiṇī
सर्वविश्रम्भिण्यौ sarvaviśrambhiṇyau
सर्वविश्रम्भिण्यः sarvaviśrambhiṇyaḥ
Vocative सर्वविश्रम्भिणि sarvaviśrambhiṇi
सर्वविश्रम्भिण्यौ sarvaviśrambhiṇyau
सर्वविश्रम्भिण्यः sarvaviśrambhiṇyaḥ
Accusative सर्वविश्रम्भिणीम् sarvaviśrambhiṇīm
सर्वविश्रम्भिण्यौ sarvaviśrambhiṇyau
सर्वविश्रम्भिणीः sarvaviśrambhiṇīḥ
Instrumental सर्वविश्रम्भिण्या sarvaviśrambhiṇyā
सर्वविश्रम्भिणीभ्याम् sarvaviśrambhiṇībhyām
सर्वविश्रम्भिणीभिः sarvaviśrambhiṇībhiḥ
Dative सर्वविश्रम्भिण्यै sarvaviśrambhiṇyai
सर्वविश्रम्भिणीभ्याम् sarvaviśrambhiṇībhyām
सर्वविश्रम्भिणीभ्यः sarvaviśrambhiṇībhyaḥ
Ablative सर्वविश्रम्भिण्याः sarvaviśrambhiṇyāḥ
सर्वविश्रम्भिणीभ्याम् sarvaviśrambhiṇībhyām
सर्वविश्रम्भिणीभ्यः sarvaviśrambhiṇībhyaḥ
Genitive सर्वविश्रम्भिण्याः sarvaviśrambhiṇyāḥ
सर्वविश्रम्भिण्योः sarvaviśrambhiṇyoḥ
सर्वविश्रम्भिणीनाम् sarvaviśrambhiṇīnām
Locative सर्वविश्रम्भिण्याम् sarvaviśrambhiṇyām
सर्वविश्रम्भिण्योः sarvaviśrambhiṇyoḥ
सर्वविश्रम्भिणीषु sarvaviśrambhiṇīṣu