Sanskrit tools

Sanskrit declension


Declension of सर्वविश्रम्भिन् sarvaviśrambhin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्वविश्रम्भि sarvaviśrambhi
सर्वविश्रम्भिणी sarvaviśrambhiṇī
सर्वविश्रम्भीणि sarvaviśrambhīṇi
Vocative सर्वविश्रम्भि sarvaviśrambhi
सर्वविश्रम्भिन् sarvaviśrambhin
सर्वविश्रम्भिणी sarvaviśrambhiṇī
सर्वविश्रम्भीणि sarvaviśrambhīṇi
Accusative सर्वविश्रम्भि sarvaviśrambhi
सर्वविश्रम्भिणी sarvaviśrambhiṇī
सर्वविश्रम्भीणि sarvaviśrambhīṇi
Instrumental सर्वविश्रम्भिणा sarvaviśrambhiṇā
सर्वविश्रम्भिभ्याम् sarvaviśrambhibhyām
सर्वविश्रम्भिभिः sarvaviśrambhibhiḥ
Dative सर्वविश्रम्भिणे sarvaviśrambhiṇe
सर्वविश्रम्भिभ्याम् sarvaviśrambhibhyām
सर्वविश्रम्भिभ्यः sarvaviśrambhibhyaḥ
Ablative सर्वविश्रम्भिणः sarvaviśrambhiṇaḥ
सर्वविश्रम्भिभ्याम् sarvaviśrambhibhyām
सर्वविश्रम्भिभ्यः sarvaviśrambhibhyaḥ
Genitive सर्वविश्रम्भिणः sarvaviśrambhiṇaḥ
सर्वविश्रम्भिणोः sarvaviśrambhiṇoḥ
सर्वविश्रम्भिणम् sarvaviśrambhiṇam
Locative सर्वविश्रम्भिणि sarvaviśrambhiṇi
सर्वविश्रम्भिणोः sarvaviśrambhiṇoḥ
सर्वविश्रम्भिषु sarvaviśrambhiṣu