Singular | Dual | Plural | |
Nominativo |
सर्वविश्रम्भि
sarvaviśrambhi |
सर्वविश्रम्भिणी
sarvaviśrambhiṇī |
सर्वविश्रम्भीणि
sarvaviśrambhīṇi |
Vocativo |
सर्वविश्रम्भि
sarvaviśrambhi सर्वविश्रम्भिन् sarvaviśrambhin |
सर्वविश्रम्भिणी
sarvaviśrambhiṇī |
सर्वविश्रम्भीणि
sarvaviśrambhīṇi |
Acusativo |
सर्वविश्रम्भि
sarvaviśrambhi |
सर्वविश्रम्भिणी
sarvaviśrambhiṇī |
सर्वविश्रम्भीणि
sarvaviśrambhīṇi |
Instrumental |
सर्वविश्रम्भिणा
sarvaviśrambhiṇā |
सर्वविश्रम्भिभ्याम्
sarvaviśrambhibhyām |
सर्वविश्रम्भिभिः
sarvaviśrambhibhiḥ |
Dativo |
सर्वविश्रम्भिणे
sarvaviśrambhiṇe |
सर्वविश्रम्भिभ्याम्
sarvaviśrambhibhyām |
सर्वविश्रम्भिभ्यः
sarvaviśrambhibhyaḥ |
Ablativo |
सर्वविश्रम्भिणः
sarvaviśrambhiṇaḥ |
सर्वविश्रम्भिभ्याम्
sarvaviśrambhibhyām |
सर्वविश्रम्भिभ्यः
sarvaviśrambhibhyaḥ |
Genitivo |
सर्वविश्रम्भिणः
sarvaviśrambhiṇaḥ |
सर्वविश्रम्भिणोः
sarvaviśrambhiṇoḥ |
सर्वविश्रम्भिणम्
sarvaviśrambhiṇam |
Locativo |
सर्वविश्रम्भिणि
sarvaviśrambhiṇi |
सर्वविश्रम्भिणोः
sarvaviśrambhiṇoḥ |
सर्वविश्रम्भिषु
sarvaviśrambhiṣu |