Sanskrit tools

Sanskrit declension


Declension of सर्वविश्व sarvaviśva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविश्वम् sarvaviśvam
सर्वविश्वे sarvaviśve
सर्वविश्वानि sarvaviśvāni
Vocative सर्वविश्व sarvaviśva
सर्वविश्वे sarvaviśve
सर्वविश्वानि sarvaviśvāni
Accusative सर्वविश्वम् sarvaviśvam
सर्वविश्वे sarvaviśve
सर्वविश्वानि sarvaviśvāni
Instrumental सर्वविश्वेन sarvaviśvena
सर्वविश्वाभ्याम् sarvaviśvābhyām
सर्वविश्वैः sarvaviśvaiḥ
Dative सर्वविश्वाय sarvaviśvāya
सर्वविश्वाभ्याम् sarvaviśvābhyām
सर्वविश्वेभ्यः sarvaviśvebhyaḥ
Ablative सर्वविश्वात् sarvaviśvāt
सर्वविश्वाभ्याम् sarvaviśvābhyām
सर्वविश्वेभ्यः sarvaviśvebhyaḥ
Genitive सर्वविश्वस्य sarvaviśvasya
सर्वविश्वयोः sarvaviśvayoḥ
सर्वविश्वानाम् sarvaviśvānām
Locative सर्वविश्वे sarvaviśve
सर्वविश्वयोः sarvaviśvayoḥ
सर्वविश्वेषु sarvaviśveṣu