| Singular | Dual | Plural |
Nominativo |
सर्वविश्वम्
sarvaviśvam
|
सर्वविश्वे
sarvaviśve
|
सर्वविश्वानि
sarvaviśvāni
|
Vocativo |
सर्वविश्व
sarvaviśva
|
सर्वविश्वे
sarvaviśve
|
सर्वविश्वानि
sarvaviśvāni
|
Acusativo |
सर्वविश्वम्
sarvaviśvam
|
सर्वविश्वे
sarvaviśve
|
सर्वविश्वानि
sarvaviśvāni
|
Instrumental |
सर्वविश्वेन
sarvaviśvena
|
सर्वविश्वाभ्याम्
sarvaviśvābhyām
|
सर्वविश्वैः
sarvaviśvaiḥ
|
Dativo |
सर्वविश्वाय
sarvaviśvāya
|
सर्वविश्वाभ्याम्
sarvaviśvābhyām
|
सर्वविश्वेभ्यः
sarvaviśvebhyaḥ
|
Ablativo |
सर्वविश्वात्
sarvaviśvāt
|
सर्वविश्वाभ्याम्
sarvaviśvābhyām
|
सर्वविश्वेभ्यः
sarvaviśvebhyaḥ
|
Genitivo |
सर्वविश्वस्य
sarvaviśvasya
|
सर्वविश्वयोः
sarvaviśvayoḥ
|
सर्वविश्वानाम्
sarvaviśvānām
|
Locativo |
सर्वविश्वे
sarvaviśve
|
सर्वविश्वयोः
sarvaviśvayoḥ
|
सर्वविश्वेषु
sarvaviśveṣu
|